Book 1 Chapter 158
1vaiśaṃpāyana uvāca
1te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ
samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ
2te gacchantas tv ahorātraṃ tīrthaṃ somaśravāyaṇam
āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ
3ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ
prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ
4tatra gaṅgājale ramye vivikte krīḍayan striyaḥ
īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ
5śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām
tena śabdena cāviṣṭaś cukrodha balavad balī
6sa dṛṣṭvā pāṇḍavāṃs tatra saha mātrā paraṃtapān
visphārayan dhanur ghoram idaṃ vacanam abravīt
7saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā
aśītibhis truṭair hīnaṃ taṃ muhūrtaṃ pracakṣate
8vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām
śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam
9lobhāt pracāraṃ caratas tāsu velāsu vai narān
upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān
10tato rātrau prāpnuvato jalaṃ brahmavido janāḥ
garhayanti narān sarvān balasthān nṛpatīn api
11ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata
kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam
12aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam
ahaṃ hi mānī cerṣyuś ca kuberasya priyaḥ sakhā
13aṅgāraparṇam iti ca khyataṃ vanam idaṃ mama
anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmy aham
14na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ
idaṃ samupasarpanti tat kiṃ samupasarpatha
15arjuna uvāca
15samudre himavatpārśve nadyām asyāṃ ca durmate
rātrāv ahani saṃdhau ca kasya kḷptaḥ parigrahaḥ
16vayaṃ ca śaktisaṃpannā akāle tvām adhṛṣṇumaḥ
aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ
17purā himavataś caiṣā hemaśṛṅgād viniḥsṛtā
gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate
18iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ
deveṣu gaṅgā gandharva prāpnoty alakanandatām
19tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ
gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt
20asaṃbādhā devanadī svargasaṃpādanī śubhā
katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ
21anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam
na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam
22vaiśaṃpāyana uvāca
22aṅgāraparṇas tac chrutvā kruddha ānamya kārmukam
mumoca sāyakān dīptān ahīn āśīviṣān iva
23ulmukaṃ bhrāmayaṃs tūrṇaṃ pāṇḍavaś carma cottamam
vyapovāha śarāṃs tasya sarvān eva dhanaṃjayaḥ
24arjuna uvāca
24bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate
astrajñeṣu prayuktaiṣā phenavat pravilīyate
25mānuṣān ati gandharvān sarvān gandharva lakṣaye
tasmād astreṇa divyena yotsye 'haṃ na tu māyayā
26purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ
bharadvājasya gandharva guruputraḥ śatakratoḥ
27bharadvājād agniveśyo agniveśyād gurur mama
sa tv idaṃ mahyam adadād droṇo brāhmaṇasattamaḥ
28vaiśaṃpāyana uvāca
28ity uktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha
pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat
29virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam
astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham
30śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ
bhrātṝn prati cakarṣātha so 'strapātād acetasam
31yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī
nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī
32gandharvy uvāca
32trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me
gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho
33yudhiṣṭhira uvāca
33yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam
ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana
34arjuna uvāca
34aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ
pradiśaty abhayaṃ te 'dya kururājo yudhiṣṭhiraḥ
35gandharva uvāca
35jito 'haṃ pūrvakaṃ nāma muñcāmy aṅgāraparṇatām
na ca ślāghe balenādya na nāmnā janasaṃsadi
36sādhv imaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam
gāndharvyā māyayā yoddhum icchāmi vayasā varam
37astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ
so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam
38saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā
nivedayiṣye tām adya prāṇadāyā mahātmane
39saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam
yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati
40cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ
dadau sa viśvāvasave mahyaṃ viśvāvasur dadau
41seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati
āgamo 'syā mayā prokto vīryaṃ pratinibodha me
42yac cakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃ cana
tat paśyed yādṛśaṃ cecchet tādṛṣaṃ draṣṭum arhati
43samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām
anuneṣyāmy ahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte
44vidyayā hy anayā rājan vayaṃ nṛbhyo viśeṣitāḥ
aviśiṣṭāś ca devānām anubhāvapravartitāḥ
45gandharvajānām aśvānām ahaṃ puruṣasattama
bhrātṛbhyas tava pañcabhyaḥ pṛthag dātā śataṃ śatam
46devagandharvavāhās te divyagandhā manogamāḥ
kṣīṇāḥ kṣīṇā bhavanty ete na hīyante ca raṃhasaḥ
47purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe
daśadhā śatadhā caiva tac chīrṇaṃ vṛtramūrdhani
48tato bhāgīkṛto devair vajrabhāga upāsyate
loke yat sādhanaṃ kiṃ cit sā vai vajratanuḥ smṛtā
49vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam
vaiśyā vai dānavajrāś ca karmavajrā yavīyasaḥ
50vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ
rathāṅgaṃ vaḍavā sūte sūtāś cāśveṣu ye matāḥ
51kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ
ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ
52arjuna uvāca
52yadi prītena vā dattaṃ saṃśaye jīvitasya vā
vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye
53gandharva uvāca
53saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate
jīvitasya pradānena prīto vidyāṃ dadāmi te
54tvatto hy ahaṃ grahīṣyāmi astram āgneyam uttamam
tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha
55arjuna uvāca
55tvatto 'streṇa vṛṇomy aśvān saṃyogaḥ śāśvato 'stu nau
sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet