Book 1 Chapter 157
1vaiśaṃpāyana uvāca
1vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu
ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ
2tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ
praṇipatyābhivādyainaṃ tasthuḥ prāñjalayas tadā
3samanujñāpya tān sarvān āsīnān munir abravīt
prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ
4api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ
api vipreṣu vaḥ pūjā pūjārheṣu na hīyate
5atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ
vicitrāś ca kathās tās tāḥ punar evedam abravīt
6āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā
7karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata
nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
8tapas taptum athārebhe patyartham asukhā tataḥ
toṣayām āsa tapasā sā kilogreṇa śaṃkaram
9tasyāḥ sa bhagavāṃs tuṣṭas tām uvāca tapasvinīm
varaṃ varaya bhadraṃ te varado 'smīti bhāmini
10atheśvaram uvācedam ātmanaḥ sā vaco hitam
patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
11tām atha pratyuvācedam īśāno vadatāṃ varaḥ
pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ
12pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram
punar evābravīd deva idaṃ vacanam uttamam
13pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
14drupadasya kule jātā kanyā sā devarūpiṇī
nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣaty aninditā
15pāñcālanagaraṃ tasmāt praviśadhvaṃ mahābalāḥ
sukhinas tām anuprāpya bhaviṣyatha na saṃśayaḥ
16evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ
pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ