Book 1 Chapter 156
1vaiśaṃpāyana uvāca
1etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan
sarve cāsvasthamanaso babhūvus te mahārathāḥ
2tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ
yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī
3cirarātroṣitāḥ smeha brāhmaṇasya niveśane
ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira
4yānīha ramaṇīyāni vanāny upavanāni ca
sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama
5punar dṛṣṭāni tāny eva prīṇayanti na nas tathā
bhaikṣaṃ ca na tathā vīra labhyate kurunandana
6te vayaṃ sādhu pāñcālān gacchāma yadi manyase
apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati
7subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana
yajñasenaś ca rājāsau brahmaṇya iti śuśrumaḥ
8ekatra ciravāso hi kṣamo na ca mato mama
te tatra sādhu gacchāmo yadi tvaṃ putra manyase
9yudhiṣṭhira uvāca
9bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam
anujāṃs tu na jānāmi gaccheyur neti vā punaḥ
10vaiśaṃpāyana uvāca
10tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā
uvāca gamanaṃ te ca tathety evābruvaṃs tadā
11tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha
pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ