Book 1 Chapter 155
1brāhmaṇa uvāca
1amarṣī drupado rājā karmasiddhān dvijarṣabhān
anvicchan paricakrāma brāhmaṇāvasathān bahūn
2putrajanma parīpsan vai śokopahatacetanaḥ
nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat
3jātān putrān sa nirvedād dhig bandhūn iti cābravīt
niḥśvāsaparamaś cāsīd droṇaṃ praticikīrṣayā
4prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca
kṣātreṇa ca balenāsya cintayan nānvapadyata
pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata
5abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman
brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ
6tatra nāsnātakaḥ kaś cin na cāsīd avratī dvijaḥ
tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau
7yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ
saṃhitādhyayane yuktau gotrataś cāpi kāśyapau
8tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau
sa tāv āmantrayām āsa sarvakāmair atandritaḥ
9buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare
prapede chandayan kāmair upayājaṃ dhṛtavratam
10pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ
arhayitvā yathānyāyam upayājam uvāca saḥ
11yena me karmaṇā brahman putraḥ syād droṇamṛtyave
upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam
12yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet
sarvaṃ tat te pradātāhaṃ na hi me 'sty atra saṃśayaḥ
13ity ukto nāham ity evaṃ tam ṛṣiḥ pratyuvāca ha
ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ
14tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ
upayājo 'bravīd rājan kāle madhurayā girā
15jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare
aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam
16tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan
vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃ cana
17dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ
vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet
18saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ
bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā
kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ
19tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā
taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati
20jugupsamāno nṛpatir manasedaṃ vicintayan
upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit
abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha
21ayutāni dadāny aṣṭau gavāṃ yājaya māṃ vibho
droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi
22sa hi brahmavidāṃ śreṣṭho brahmāstre cāpy anuttamaḥ
tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe
23kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ
kauravācāryamukhyasya bhāradvājasya dhīmataḥ
24droṇasya śarajālāni prāṇidehaharāṇi ca
ṣaḍaratni dhanuś cāsya dṛśyate 'pratimaṃ mahat
25sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam
pratihanti maheṣvāso bhāradvājo mahāmanāḥ
26kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ
tasya hy astrabalaṃ ghoram aprasahyaṃ narair bhuvi
27brāhmam uccārayaṃs tejo hutāhutir ivānalaḥ
sametya sa dahaty ājau kṣatraṃ brahmapuraḥsaraḥ
brahmakṣatre ca vihite brahmatejo viśiṣyate
28so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān
droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam
29droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam
tat karma kuru me yāja nirvapāmy arbudaṃ gavām
30tathety uktvā tu taṃ yājo yājyārtham upakalpayat
gurvartha iti cākāmam upayājam acodayat
yājo droṇavināśāya pratijajñe tathā ca saḥ
31tatas tasya narendrasya upayājo mahātapāḥ
ācakhyau karma vaitānaṃ tadā putraphalāya vai
32sa ca putro mahāvīryo mahātejā mahābalaḥ
iṣyate yadvidho rājan bhavitā te tathāvidhaḥ
33bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ
ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye
34yājas tu havanasyānte devīm āhvāpayat tadā
praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam
35devy uvāca
35avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca
sutārthenoparuddhāsmi tiṣṭha yāja mama priye
36yāja uvāca
36yājena śrapitaṃ havyam upayājena mantritam
kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā
37brāhmaṇa uvāca
37evam ukte tu yājena hute haviṣi saṃskṛte
uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ
38jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam
bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ
39so 'dhyārohad rathavaraṃ tena ca prayayau tadā
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti
40bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ
rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai
ity uvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā
41kumārī cāpi pāñcālī vedimadhyāt samutthitā
subhagā darśanīyāṅgī vedimadhyā manoramā
42śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā
mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī
43nīlotpalasamo gandho yasyāḥ krośāt pravāyati
yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi
44tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī
sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati
45surakāryam iyaṃ kāle kariṣyati sumadhyamā
asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam
46tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
na caitān harṣasaṃpūṇān iyaṃ sehe vasuṃdharā
47tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī
na vai mad anyāṃ jananīṃ jānīyātām imāv iti
48tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā
tayoś ca nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ
49dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api
dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti
50kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ
tathā tan mithunaṃ jajñe drupadasya mahāmakhe
51dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ viveśanam
upākarod astrahetor bhāradvājaḥ pratāpavān
52amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ
tathā tat kṛtavān droṇa ātmakīrty anurakṣaṇāt