Book 1 Chapter 154
1brāhmaṇa uvāca
1gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ
bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ
2so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm
dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ
3tasyā vāyur nadītīre vasanaṃ vyaharat tadā
apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiś cakame tataḥ
4tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ
hṛṣṭasya retaś caskanda tad ṛṣir droṇa ādadhe
5tataḥ samabhavad droṇaḥ kumāras tasya dhīmataḥ
adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
6bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ
tasyāpi drupado nāma tadā samabhavat sutaḥ
7sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
8tatas tu pṛṣate 'tīte sa rājā drupado 'bhavat
droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ
9vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha
10rāma uvāca
10śarīramātram evādya mayedam avaśeṣitam
astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu
11droṇa uvāca
11astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca
prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān
12brāhmaṇa uvāca
12tathety uktvā tatas tasmai pradadau bhṛgunandanaḥ
pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā
13saṃprahṛṣṭamanāś cāpi rāmāt paramasaṃmatam
brahmāstraṃ samanuprāpya nareṣv abhyadhiko 'bhavat
14tato drupadam āsādya bhāradvājaḥ pratāpavān
abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti
15drupada uvāca
15nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
16brāhmaṇa uvāca
16sa viniścitya manasā pāñcālyaṃ prati buddhimān
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
17tasmai pautrān samādāya vasūni vividhāni ca
prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate
18droṇaḥ śiṣyāṃs tataḥ sarvān idaṃ vacanam abravīt
samānīya tadā vidvān drupadasyāsukhāya vai
19ācāryavetanaṃ kiṃ cid dhṛdi saṃparivartate
kṛtāstrais tat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ
20yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ
tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ
21pārṣato drupado nāma chatravatyāṃ nareśvaraḥ
tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām
22tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi
droṇāya darśayām āsur baddhvā sasacivaṃ tadā
23droṇa uvāca
23prārthayāmi tvayā sakhyaṃ punar eva narādhipa
arājā kila no rājñaḥ sakhā bhavitum arhati
24ataḥ prayatitaṃ rājye yajñasena mayā tava
rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
25brāhmaṇa uvāca
25asatkāraḥ sa sumahān muhūrtam api tasya tu
na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat