Book 1 Chapter 153
1janamejaya uvāca
1te tathā puruṣavyāghrā nihatya bakarākṣasam
ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ
2vaiśaṃpāyana uvāca
2tatraiva nyavasan rājan nihatya bakarākṣasam
adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane
3tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ
pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha
4sa samyak pūjayitvā taṃ vidvān viprarṣabhas tadā
dadau pratiśrayaṃ tasmai sadā sarvātithivratī
5tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ
upāsāṃ cakrire vipraṃ kathayānaṃ kathās tadā
6kathayām āsa deśān sa tīrthāni vividhāni ca
rājñāṃ ca vividhāś caryāḥ purāṇi vividhāni ca
7sa tatrākathayad vipraḥ kathānte janamejaya
pāñcāleṣv adbhutākāraṃ yājñasenyāḥ svayaṃvaram
8dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ
ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe
9tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ
vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ
10kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt
vedimadhyāc ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ
11kathaṃ droṇān maheṣvāsāt sarvāṇy astrāṇy aśikṣata
kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca
12evaṃ taiś codito rājan sa vipraḥ puruṣarṣabhaiḥ
kathayām āsa tat sarvaṃ draupadīsaṃbhavaṃ tadā