Book 1 Chapter 152
1vaiśaṃpāyana uvāca
1tena śabdena vitrasto janas tasyātha rakṣasaḥ
niṣpapāta gṛhād rājan sahaiva paricāribhiḥ
2tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ
sāntvayām āsa balavān samaye ca nyaveśayat
3na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhi cit
hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti
4tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata
evam astv iti taṃ prāhur jagṛhuḥ samayaṃ ca tam
5tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata
nagare pratyadṛśyanta narair nagaravāsibhiḥ
6tato bhimas tam ādāya gatāsuṃ puruṣādakam
dvāradeśe vinikṣipya jagāmānupalakṣitaḥ
7tataḥ sa bhīmas taṃ hatvā gatvā brāhmaṇaveśma tat
ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ
8tato narā viniṣkrāntā nagarāt kālyam eva tu
dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam
9tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham
ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare
10tataḥ sahasraśo rājan narā nagaravāsinaḥ
tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ
11tatas te vismitāḥ sarve karma dṛṣṭvātimānuṣam
daivatāny arcayāṃ cakruḥ sarva eva viśāṃ pate
12tataḥ pragaṇayām āsuḥ kasya vāro 'dya bhojane
jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat
13evaṃ pṛṣṭas tu bahuśo rakṣamāṇaś ca pāṇḍavān
uvāca nāgarān sarvān idaṃ viprarṣabhas tadā
14ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ
dadarśa brāhmaṇaḥ kaś cin mantrasiddho mahābalaḥ
15paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca
abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva
16prāpayiṣyāmy ahaṃ tasmai idam annaṃ durātmane
mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān
17sa tadannam upādāya gato bakavanaṃ prati
tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam
18tatas te brāhmaṇāḥ sarve kṣatriyāś ca suvismitāḥ
vaiśyāḥ śūdrāś ca muditāś cakrur brahmamahaṃ tadā
19tato jānapadāḥ sarve ājagmur nagaraṃ prati
tad adbhutatamaṃ draṣṭuṃ pārthās tatraiva cāvasan