Book 1 Chapter 150
1vaiśaṃpāyana uvāca
1kariṣya iti bhīmena pratijñāte tu bhārata
ājagmus te tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ
2ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ
rahaḥ samupaviśyaikas tataḥ papraccha mātaram
3kiṃ cikīrṣaty ayaṃ karma bhīmo bhīmaparākramaḥ
bhavaty anumate kaccid ayaṃ kartum ihecchati
4kunty uvāca
4mamaiva vacanād eṣa kariṣyati paraṃtapaḥ
brāhmaṇārthe mahat kṛtyaṃ moṣkāya nagarasya ca
5yudhiṣṭhira uvāca
5kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam
parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ
6kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi
lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā
7yasya bāhū samāśritya sukhaṃ sarve svapāmahe
rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ
8yasya duryodhano vīryaṃ cintayann amitaujasaḥ
na śete vasatīḥ sarvā duḥkhāc chakuninā saha
9yasya vīrasya vīryeṇa muktā jatugṛhād vayam
anyebhyaś caiva pāpebhyo nihataś ca purocanaḥ
10yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām
imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān
11tasya vyavasitas tyāgo buddhim āsthāya kāṃ tvayā
kaccin na duḥkhair buddhis te viplutā gatacetasaḥ
12kunty uvāca
12yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram
na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā
13iha viprasya bhavane vayaṃ putra sukhoṣitāḥ
tasya pratikriyā tāta mayeyaṃ prasamīkṣitā
etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati
14dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat
hiḍimbasya vadhāc caiva viśvāso me vṛkodare
15bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat
yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt
16vṛkodarabalo nānyo na bhūto na bhaviṣyati
yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam
17jātamātraḥ purā caiṣa mamāṅkāt patito girau
śarīragauravāt tasya śilā gātrair vicūrṇitā
18tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava
pratīkāraṃ ca viprasya tataḥ kṛtavatī matim
19nedaṃ lobhān na cājñānān na ca mohād viniścitam
buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā
20arthau dvāv api niṣpannau yudhiṣṭhira bhaviṣyataḥ
pratīkāraś ca vāsasya dharmaś ca carito mahān
21yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhi cit
kṣatriyaḥ sa śubhāṃl lokān prāpnuyād iti me śrutam
22kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam
vipulāṃ kīrtim āpnoti loke 'smiṃś ca paratra ca
23vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi
sa sarveṣv api lokeṣu prajā rañjayate dhruvam
24śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam
prāpnotīha kule janma sadravye rājasatkṛte
25evaṃ sa bhagavān vyāsaḥ purā kauravanandana
provāca sutarāṃ prājñas tasmād etac cikīrṣitam
26yudhiṣṭhira uvāca
26upapannam idaṃ mātas tvayā yad buddhipūrvakam
ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam
dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam
27yathā tv idaṃ na vindeyur narā nagaravāsinaḥ
tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaś ca yatnataḥ