Book 1 Chapter 149
1kunty uvāca
1na viṣādas tvayā kāryo bhayād asmāt kathaṃ cana
upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ
2ekas tava suto bālaḥ kanyā caikā tapasvinī
na te tayos tathā patnyā gamanaṃ tatra rocaye
3mama pañca sutā brahmaṃs teṣām eko gamiṣyati
tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ
4brāhmaṇa uvāca
4nāham etat kariṣyāmi jīvitārthī kathaṃ cana
brāhmaṇasyātitheś caiva svārthe prāṇair viyojanam
5na tv etad akulīnāsu nādharmiṣṭhāsu vidyate
yad brāhmaṇārthe visṛjed ātmānam api cātmajam
6ātmanas tu mayā śreyo boddhavyam iti rocaye
brahmavadhyātmavadhyā vā śreya ātmavadho mama
7brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate
abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama
8na tv ahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe
paraiḥ kṛte vadhe pāpaṃ na kiṃ cin mayi vidyate
9abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā
niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca
10āgatasya gṛhe tyāgas tathaiva śaraṇārthinaḥ
yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam
11kuryān na ninditaṃ karma na nṛśaṃsaṃ kadā cana
iti pūrve mahātmāna āpaddharmavido viduḥ
12śreyāṃs tu sahadārasya vināśo 'dya mama svayam
brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃ cana
13kunty uvāca
13mamāpy eṣā matir brahman viprā rakṣyā iti sthirā
na cāpy aniṣṭaḥ putro me yadi putraśataṃ bhavet
14na cāsau rākṣasaḥ śakto mama putravināśane
vīryavān mantrasiddhaś ca tejasvī ca suto mama
15rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam
mokṣayiṣyati cātmānam iti me niścitā matiḥ
16samāgatāś ca vīreṇa dṛṣṭapūrvāś ca rākṣasāḥ
balavanto mahākāyā nihatāś cāpy anekaśaḥ
17na tv idaṃ keṣu cid brahman vyāhartavyaṃ kathaṃ cana
vidyārthino hi me putrān viprakuryuḥ kutūhalāt
18guruṇā cānanujñāto grāhayed yaṃ suto mama
na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam
19vaiśaṃpāyana uvāca
19evam uktas tu pṛthayā sa vipro bhāryayā saha
hṛṣṭaḥ saṃpūjayām āsa tad vākyam amṛtopamam
20tataḥ kuntī ca vipraś ca sahitāv anilātmajam
tam abrūtāṃ kuruṣveti sa tathety abravīc ca tau