Book 1 Chapter 147
1vaiśaṃpāyana uvāca
1tayor duḥkhitayor vākyam atimātraṃ niśamya tat
bhṛśaṃ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata
2kim idaṃ bhṛśaduḥkhārtau roravītho anāthavat
mamāpi śrūyatāṃ kiṃ cic chrutvā ca kriyatāṃ kṣamam
3dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ
tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā
4ity artham iṣyate 'patyaṃ tārayiṣyati mām iti
tasminn upasthite kāle tarataṃ plavavan mayā
5iha vā tārayed durgād uta vā pretya tārayet
sarvathā tārayet putraḥ putra ity ucyate budhaiḥ
6ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ
tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ
7bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi
acireṇaiva kālena vinaśyeta na saṃśayaḥ
8tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje
piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet
9pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam
duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā
10tvayi tv aroge nirmukte mātā bhrātā ca me śiśuḥ
saṃtānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṃśayam
11ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila
sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya
12anāthā kṛpaṇā bālā yatrakvacanagāminī
bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata
13athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam
phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram
14athavā yāsyase tatra tyaktvā māṃ dvijasattama
pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api
15tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama
ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja
16avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam
tvayā dattena toyena bhaviṣyati hitaṃ ca me
17kiṃ nv ataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi
yācamānāḥ parād annaṃ paridhāvemahi śvavat
18tvayi tv aroge nirmukte kleśād asmāt sabāndhave
amṛte vasatī loke bhaviṣyāmi sukhānvitā
19evaṃ bahuvidhaṃ tasyā niśamya paridevitam
pitā mātā ca sā caiva kanyā prarurudus trayaḥ
20tataḥ praruditān sarvān niśamyātha sutas tayoḥ
utphullanayano bālaḥ kalam avyaktam abravīt
21mā rodīs tāta mā mātar mā svasas tvam iti bruvan
prahasann iva sarvāṃs tān ekaikaṃ so 'pasarpati
22tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt
anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam
23tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat
bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān
24ayaṃ kāla iti jñātvā kuntī samupasṛtya tān
gatāsūn amṛteneva jīvayantīdam abravīt