Book 1 Chapter 144
1vaiśaṃpāyana uvāca
1te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn
apakramya yayū rājaṃs tvaramāṇā mahārathāḥ
2matsyāṃs trigartān pāñcālān kīcakān antareṇa ca
ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca
3jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ
saha kuntyā mahātmāno bibhratas tāpasaṃ vapuḥ
4kva cid vahanto jananīṃ tvaramāṇā mahārathāḥ
kva cic chandena gacchantas te jagmuḥ prasabhaṃ punaḥ
5brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ
nītiśāstraṃ ca dharmajñā dadṛśus te pitāmaham
6te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā
tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ
7vyāsa uvāca
7mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ
yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ
8tad viditvāsmi saṃprāptaś cikīrṣuḥ paramaṃ hitam
na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ
9samās te caiva me sarve yūyaṃ caiva na saṃśayaḥ
dīnato bālataś caiva snehaṃ kurvanti bāndhavāḥ
10tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam
snehapūrvaṃ cikīrṣāmi hitaṃ vas tan nibodhata
11idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam
vasateha praticchannā mamāgamanakāṅkṣiṇaḥ
12vaiśaṃpāyana uvāca
12evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān
ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ
13jīvaputri sutas te 'yaṃ dharmaputro yudhiṣṭhiraḥ
pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ
14dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī
bhīmasenārjunabalād bhokṣyaty ayam asaṃśayaḥ
15putrās tava ca mādryāś ca sarva eva mahārathāḥ
svarāṣṭre vihariṣyanti sukhaṃ sumanasas tadā
16yakṣyanti ca naravyāghrā vijitya pṛthivīm imām
rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ
17anugṛhya suhṛdvargaṃ dhanena ca sukhena ca
pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ
18evam uktvā niveśyainān brāhmaṇasya niveśane
abravīt pārthivaśreṣṭham ṛṣir dvaipāyanas tadā
19iha māṃ saṃpratīkṣadhvam āgamiṣyāmy ahaṃ punaḥ
deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam
20sa taiḥ prāñjalibhiḥ sarvais tathety ukto narādhipa
jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ