Book 1 Chapter 142
1vaiśaṃpāyana uvāca
1prabuddhās te hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam
vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha
2tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā
uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ
3kasya tvaṃ suragarbhābhe kā cāsi varavarṇini
kena kāryeṇa suśroṇi kutaś cāgamanaṃ tava
4yadi vāsya vanasyāsi devatā yadi vāpsarāḥ
ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi
5hiḍimbovāca
5yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat
nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca
6tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini
bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā
7krūrabuddher ahaṃ tasya vacanād āgatā iha
adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam
8tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe
coditā tava putrasya manmathena vaśānugā
9tato vṛto mayā bhartā tava putro mahābalaḥ
apanetuṃ ca yatito na caiva śakito mayā
10cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ
svayam evāgato hantum imān sarvāṃs tavātmajān
11sa tena mama kāntena tava putreṇa dhīmatā
balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā
12vikarṣantau mahāvegau garjamānau parasparam
paśyadhvaṃ yudhi vikrāntāv etau tau nararākṣasau
13vaiśaṃpāyana uvāca
13tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ
arjuno nakulaś caiva sahadevaś ca vīryavān
14tau te dadṛśur āsaktau vikarṣantau parasparam
kāṅkṣamāṇau jayaṃ caiva siṃhāv iva raṇotkaṭau
15tāv anyonyaṃ samāśliṣya vikarṣantau parasparam
dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ
16vasudhāreṇusaṃvītau vasudhādharasaṃnibhau
vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau
17rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu
uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva
18bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam
sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ
19sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam
nakulaḥ sahadevaś ca mātaraṃ gopayiṣyataḥ
20bhīma uvāca
20udāsīno nirīkṣasva na kāryaḥ saṃbhramas tvayā
na jātv ayaṃ punar jīven madbāhvantaram āgataḥ
21arjuna uvāca
21kim anena ciraṃ bhīma jīvatā pāparakṣasā
gantavyaṃ na ciraṃ sthātum iha śakyam ariṃdama
22purā saṃrajyate prācī purā saṃdhyā pravartate
raudre muhūrte rakṣāṃsi prabalāni bhavanti ca
23tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam
purā vikurute māyāṃ bhujayoḥ sāram arpaya
24vaiśaṃpāyana uvāca
24arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ
utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam
25bhīma uvāca
25vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ
vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
26arjuna uvāca
26atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi
karomi tava sāhāyyaṃ śīghram eva nihanyatām
27atha vāpy aham evainaṃ haniṣyāmi vṛkodara
kṛtakarmā pariśrāntaḥ sādhu tāvad upārama
28vaiśaṃpāyana uvāca
28tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ
niṣpiṣyainaṃ balād bhūmau paśumāram amārayat
29sa māryamāṇo bhīmena nanāda vipulaṃ svanam
pūrayaṃs tad vanaṃ sarvaṃ jalārdra iva dundubhiḥ
30bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ
madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān
31hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭās te tarasvinaḥ
apūjayan naravyāghraṃ bhīmasenam ariṃdamam
32abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam
punar evārjuno vākyam uvācedaṃ vṛkodaram
33nadūre nagaraṃ manye vanād asmād ahaṃ prabho
śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ
34tataḥ sarve tathety uktvā saha mātrā paraṃtapāḥ
prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī