Book 1 Chapter 140
1vaiśaṃpāyana uvāca
1tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ
avatīrya drumāt tasmād ājagāmātha pāṇḍavān
2lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ
meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ
3tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam
hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ
4āpataty eṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ
tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru
5ahaṃ kāmagamā vīra rakṣobalasamanvitā
āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā
6prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa
sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā
7bhīma uvāca
7mā bhais tvaṃ vipulaśroṇi naiṣa kaś cin mayi sthite
aham enaṃ haniṣyāmi prekṣantyās te sumadhyame
8nāyaṃ pratibalo bhīru rākṣasāpasado mama
soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ
9paśya bāhū suvṛttau me hastihastanibhāv imau
ūrū parighasaṃkāśau saṃhataṃ cāpy uro mama
10vikramaṃ me yathendrasya sādya drakṣyasi śobhane
māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam
11hiḍimbovāca
11nāvamanye naravyāghra tvām ahaṃ devarūpiṇam
dṛṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ
12vaiśaṃpāyana uvāca
12tathā saṃjalpatas tasya bhīmasenasya bhārata
vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ
13avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṃ vapuḥ
sragdāmapūritaśikhaṃ samagrendunibhānanam
14subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam
sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam
15tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam
puṃskāmāṃ śaṅkamānaś ca cukrodha puruṣādakaḥ
16saṃkruddho rākṣasas tasyā bhaginyāḥ kurusattama
utphālya vipule netre tatas tām idam abravīt
17ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ
na bibheṣi hiḍimbe kiṃ matkopād vipramohitā
18dhik tvām asati puṃskāme mama vipriyakāriṇi
pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari
19yān imān āśritākārṣīr apriyaṃ sumahan mama
eṣa tān adya vai sarvān haniṣyāmi tvayā saha
20evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ
vadhāyābhipapātaināṃ dantair dantān upaspṛśan
21tam āpatantaṃ saṃprekṣya bhīmaḥ praharatāṃ varaḥ
bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt