Book 1 Chapter 139
1vaiśaṃpāyana uvāca
1tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ
avidūre vanāt tasmāc chālavṛkṣam upāśritaḥ
2krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ
virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ
piśitepsuḥ kṣudhārtas tān apaśyata yadṛcchayā
3ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān
jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca
4duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ
āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt
5upapannaś cirasyādya bhakṣo mama manaḥpriyaḥ
snehasravān prasravati jihvā paryeti me mukham
6aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ
deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca
7ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api
uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu
8gaccha jānīhi ke tv ete śerate vanam āśritāḥ
mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me
9hatvaitān mānuṣān sarvān ānayasva mamāntikam
asmadviṣayasuptebhyo naitebhyo bhayam asti te
10eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ
bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama
11bhrātur vacanam ājñāya tvaramāṇeva rākṣasī
jagāma tatra yatra sma pāṇḍavā bharatarṣabha
12dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha
śayānān bhīmasenaṃ ca jāgrataṃ tv aparājitam
13dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam
rākṣasī kāmayām āsa rūpeṇāpratimaṃ bhuvi
14ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ
kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama
15nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam
patisneho 'tibalavān na tathā bhrātṛsauhṛdam
16muhūrtam iva tṛptiś ca bhaved bhrātur mamaiva ca
hatair etair ahatvā tu modiṣye śāśvatiḥ samāḥ
17sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam
upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ
18vilajjamāneva latā divyābharaṇabhūṣitā
smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt
19kutas tvam asi saṃprāptaḥ kaś cāsi puruṣarṣabha
ka ime śerate ceha puruṣā devarūpiṇaḥ
20keyaṃ ca bṛhatī śyāmā sukumārī tavānagha
śete vanam idaṃ prāpya viśvastā svagṛhe yathā
21nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam
vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ
22tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā
bibhakṣayiṣatā māṃsaṃ yuṣmākam amaropama
23sāhaṃ tvām abhisaṃprekṣya devagarbhasamaprabham
nānyaṃ bhartāram icchāmi satyam etad bravīmi te
24etad vijñāya dharmajña yuktaṃ mayi samācara
kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām
25trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt
vatsyāvo giridurgeṣu bhartā bhava mamānagha
26antarikṣacarā hy asmi kāmato vicarāmi ca
atulām āpnuhi prītiṃ tatra tatra mayā saha
27bhīma uvāca
27mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān
parityajeta ko nv adya prabhavann iva rākṣasi
28ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam
mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ
29rākṣasy uvāca
29yat te priyaṃ tat kariṣye sarvān etān prabodhaya
mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt
30bhīma uvāca
30sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi
na bhayād bodhayiṣyāmi bhrātus tava durātmanaḥ
31na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam
na manuṣyā na gandharvā na yakṣāś cārulocane
32gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru
taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam