Book 1 Chapter 138
1vaiśaṃpāyana uvāca
1tena vikramatā tūrṇam ūruvegasamīritam
pravavāv anilo rājañ śuciśukrāgame yathā
2sa mṛdnan puṣpitāṃś caiva phalitāṃś ca vanaspatīn
ārujan dārugulmāṃś ca pathas tasya samīpajān
3tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ
tasya vegena pāṇḍūnāṃ mūrccheva samajāyata
4asakṛc cāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ
pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā
5kṛcchreṇa mātaraṃ tv ekāṃ sukumārīṃ yaśasvinīm
avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca
6āgamaṃs te vanoddeśam alpamūlaphalodakam
krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ
7ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ
aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ
8te śrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ
nāśaknuvaṃs tadā gantuṃ nidrayā ca pravṛddhayā
9tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat
nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat
10tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ
pānīyaṃ mṛgayāmīha viśramadhvam iti prabho
11ete ruvanti madhuraṃ sārasā jalacāriṇaḥ
dhruvam atra jalasthāyo mahān iti matir mama
12anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata
jagāma tatra yatra sma ruvanti jalacāriṇaḥ
13sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha
uttarīyeṇa pānīyam ājahāra tadā nṛpa
14gavyūtimātrād āgatya tvarito mātaraṃ prati
sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃś ca vasudhātale
bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ
15śayaneṣu parārdhyeṣu ye purā vāraṇāvate
nādhijagmus tadā nidrāṃ te 'dya suptā mahītale
16svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ
kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām
17snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ
prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām
18sukumāratarāṃ strīṇāṃ mahārhaśayanocitām
śayānāṃ paśyatādyeha pṛthivyām atathocitām
19dharmād indrāc ca vāyoś ca suṣuve yā sutān imān
seyaṃ bhūmau pariśrāntā śete hy adyātathocitā
20kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param
yo 'ham adya naravyāghrān suptān paśyāmi bhūtale
21triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ
so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham
22ayaṃ nīlāmbudaśyāmo nareṣv apratimo bhuvi
śete prākṛtavad bhūmāv ato duḥkhataraṃ nu kim
23aśvināv iva devānāṃ yāv imau rūpasaṃpadā
tau prākṛtavad adyemau prasuptau dharaṇītale
24jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ
sa jīvet susukhaṃ loke grāme druma ivaikajaḥ
25eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ
caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ
26yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ
te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ
27balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ
jīvanty anyonyam āśritya drumāḥ kānanajā iva
28vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā
vivāsitā na dagdhāś ca kathaṃ cit tasya śāsanāt
29tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ
kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam
30nātidūre ca nagaraṃ vanād asmād dhi lakṣaye
jāgartavye svapantīme hanta jāgarmy ahaṃ svayam
31pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ
iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā