Book 1 Chapter 137
1vaiśaṃpāyana uvāca
1atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ
tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān
2nirvāpayanto jvalanaṃ te janā dadṛśus tataḥ
jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam
3nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā
pāṇḍavānāṃ vināśāya ity evaṃ cukruṣur janāḥ
4vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ
dagdhavān pāṇḍudāyādān na hy enaṃ pratiṣiddhavān
5nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate
droṇaś ca viduraś caiva kṛpaś cānye ca kauravāḥ
6te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ
saṃvṛttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi
7tato vyapohamānās te pāṇḍavārthe hutāśanam
niṣādīṃ dadṛśur dagdhāṃ pañcaputrām anāgasam
8khanakena tu tenaiva veśma śodhayatā bilam
pāṃsubhiḥ pratyapihitaṃ puruṣais tair alakṣitam
9tatas te preṣayām āsur dhṛtarāṣṭrasya nāgarāḥ
pāṇḍavān agninā dagdhān amātyaṃ ca purocanam
10śrutvā tu dhṛtarāṣṭras tad rājā sumahad apriyam
vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ
11adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ
teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ
12gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam
satkārayantu tān vīrān kuntirājasutāṃ ca tām
13kārayantu ca kulyāni śubhrāṇi ca mahānti ca
ye ca tatra mṛtās teṣāṃ suhṛdo 'rcantu tān api
14evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam
pāṇḍavānāṃ ca kuntyāś ca tat sarvaṃ kriyatāṃ dhanaiḥ
15evam uktvā tataś cakre jñātibhiḥ parivāritaḥ
udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ
16cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ
viduras tv alpaśaś cakre śokaṃ veda paraṃ hi saḥ
17pāṇḍavāś cāpi nirgatya nagarād vāraṇāvatāt
javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ
18vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ
yatamānā vanaṃ rājan gahanaṃ pratipedire
19tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ
punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ
20itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane
diśaś ca na prajānīmo gantuṃ caiva na śaknumaḥ
21taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ
kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ
22punar asmān upādāya tathaiva vraja bhārata
tvaṃ hi no balavān eko yathā satatagas tathā
23ity ukto dharmarājena bhīmaseno mahābalaḥ
ādāya kuntīṃ bhrātṝṃś ca jagāmāśu mahābalaḥ