Book 1 Chapter 136
1vaiśaṃpāyana uvāca
1tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān
viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ
2purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ
bhīmasenārjunau caiva yamau covāca dharmavit
3asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ
vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane
4āyudhāgāram ādīpya dagdhvā caiva purocanam
ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ
5atha dānāpadeśena kuntī brāhmaṇabhojanam
cakre niśi mahad rājann ājagmus tatra yoṣitaḥ
6tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata
jagmur niśi gṛhān eva samanujñāpya mādhavīm
7niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā
annārthinī samabhyāgāt saputrā kālacoditā
8sā pītvā madirāṃ mattā saputrā madavihvalā
saha sarvaiḥ sutai rājaṃs tasminn eva niveśane
suṣvāpa vigatajñānā mṛtakalpā narādhipa
9atha pravāte tumule niśi supte jane vibho
tad upādīpayad bhīmaḥ śete yatra purocanaḥ
10tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ
prādurāsīt tadā tena bubudhe sa janavrajaḥ
11paurā ūcuḥ
11duryodhanaprayuktena pāpenākṛtabuddhinā
gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat
12aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī
yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā
13diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ
anāgasaḥ suviśvastān yo dadāha narottamān
14vaiśaṃpāyana uvāca
14evaṃ te vilapanti sma vāraṇāvatakā janāḥ
parivārya gṛhaṃ tac ca tasthū rātrau samantataḥ
15pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ
bilena tena nirgatya jagmur gūḍham alakṣitāḥ
16tena nidroparodhena sādhvasena ca pāṇḍavāḥ
na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ
17bhīmasenas tu rājendra bhīmavegaparākramaḥ
jagāma bhrātṝn ādāya sarvān mātaram eva ca
18skandham āropya jananīṃ yamāv aṅkena vīryavān
pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau
19tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan
sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ