Book 1 Chapter 133
1vaiśaṃpāyana uvāca
1pāṇḍavās tu rathān yuktvā sadaśvair anilopamaiḥ
ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat
2rājñaś ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ
anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca
3evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ
samāliṅgya samānāṃś ca bālaiś cāpy abhivāditāḥ
4sarvā mātṝs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam
sarvāḥ prakṛtayaś caiva prayayur vāraṇāvatam
5viduraś ca mahāprājñas tathānye kurupuṃgavāḥ
paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ
6tatra kec cid bruvanti sma brāhmaṇā nirbhayās tadā
śocamānāḥ pāṇḍuputrān atīva bharatarṣabha
7viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ
dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati
8na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ
bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ
kuta eva mahāprājñau mādrīputrau kariṣyataḥ
9tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate
adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate
vivāsyamānān asthāne kaunteyān bharatarṣabhān
10piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā
vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ
11sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati
rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate
12vayam etad amṛṣyantaḥ sarva eva purottamāt
gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ
13tāṃs tathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ
uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ
14pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ
aśaṅkamānais tat kāryam asmābhir iti no vratam
15bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
āśīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham
16yadā tu kāryam asmākaṃ bhavadbhir upapatsyate
tadā kariṣyatha mama priyāṇi ca hitāni ca
17te tatheti pratijñāya kṛtvā caitān pradakṣiṇam
āśīrbhir abhinandyaināñ jagmur nagaram eva hi
18paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit
bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt
prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān
19vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā
alohaṃ niśitaṃ śastraṃ śarīraparikartanam
yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ
20kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ
na dahed iti cātmānaṃ yo rakṣati sa jīvati
21nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ
nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ
22anāptair dattam ādatte naraḥ śastram alohajam
śvāvic charaṇam āsādya pramucyeta hutāśanāt
23caran mārgān vijānāti nakṣatrair vindate diśaḥ
ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate
24anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam
pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān
25nivṛtte vidure caiva bhīṣme paurajane tathā
ajātaśatrum āmantrya kuntī vacanam abravīt
26kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva
tvayā ca tat tathety ukto jānīmo na ca tad vayam
27yadi tac chakyam asmābhiḥ śrotuṃ na ca sadoṣavat
śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca
28yudhiṣṭhira uvāca
28viṣād agneś ca boddhavyam iti māṃ viduro 'bravīt
panthāś ca vo nāviditaḥ kaś cit syād iti cābravīt
29jitendriyaś ca vasudhāṃ prāpsyasīti ca mābravīt
vijñātam iti tat sarvam ity ukto viduro mayā
30vaiśaṃpāyana uvāca
30aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te
vāraṇāvatam āsādya dadṛśur nāgaraṃ janam