Book 1 Chapter 131
1vaiśaṃpāyana uvāca
1tato duryodhano rājā sarvās tāḥ prakṛtīḥ śanaiḥ
arthamānapradānābhyāṃ saṃjahāra sahānujaḥ
2dhṛtarāṣṭraprayuktās tu ke cit kuśalamantriṇaḥ
kathayāṃ cakrire ramyaṃ nagaraṃ vāraṇāvatam
3ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi
upasthitaḥ paśupater nagare vāraṇāvate
4sarvaratnasamākīrṇe puṃsāṃ deśe manorame
ity evaṃ dhṛtarāṣṭrasya vacanāc cakrire kathāḥ
5kathyamāne tathā ramye nagare vāraṇāvate
gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa
6yadā tv amanyata nṛpo jātakautūhalā iti
uvācainān atha tadā pāṇḍavān ambikāsutaḥ
7mameme puruṣā nityaṃ kathayanti punaḥ punaḥ
ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam
8te tāta yadi manyadhvam utsavaṃ vāraṇāvate
sagaṇāḥ sānuyātrāś ca viharadhvaṃ yathāmarāḥ
9brāhmaṇebhyaś ca ratnāni gāyanebhyaś ca sarvaśaḥ
prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ
10kaṃ cit kālaṃ vihṛtyaivam anubhūya parāṃ mudam
idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha
11dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ
ātmanaś cāsahāyatvaṃ tatheti pratyuvāca tam
12tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim
droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam
13kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm
yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacas tadā
14ramaṇīye janākīrṇe nagare vāraṇāvate
sagaṇās tāta vatsyāmo dhṛtarāṣṭrasya śāsanāt
15prasannamanasaḥ sarve puṇyā vāco vimuñcata
āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati
16evam uktās tu te sarve pāṇḍuputreṇa kauravāḥ
prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān
17svasty astu vaḥ pathi sadā bhūtebhyaś caiva sarvaśaḥ
mā ca vo 'stv aśubhaṃ kiṃ cit sarvataḥ pāṇḍunandanāḥ
18tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ
kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam