Book 1 Chapter 130
1vaiśaṃpāyana uvāca
1dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam
muhūrtam iva saṃcintya duryodhanam athābravīt
2dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛd dhitaḥ
sarveṣu jñātiṣu tathā mayi tv āsīd viśeṣataḥ
3nāsya kiṃ cin na jānāmi bhojanādi cikīrṣitam
nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ
4tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ
guṇavāṃl lokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ
5sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ
pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ
6bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam
bhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ
7te purā satkṛtās tāta pāṇḍunā pauravā janāḥ
kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān
8duryodhana uvāca
8evam etan mayā tāta bhāvitaṃ doṣam ātmani
dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ
9dhruvam asmatsahāyās te bhaviṣyanti pradhānataḥ
arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate
10sa bhavān pāṇḍavān āśu vivāsayitum arhati
mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam
11yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati
tadā kuntī sahāpatyā punar eṣyati bhārata
12dhṛtarāṣṭra uvāca
12duryodhana mamāpy etad dhṛdi saṃparivartate
abhiprāyasya pāpatvān naitat tu vivṛṇomy aham
13na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ
vivāsyamānān kaunteyān anumaṃsyanti karhi cit
14samā hi kauraveyāṇāṃ vayam ete ca putraka
naite viṣamam iccheyur dharmayuktā manasvinaḥ
15te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām
kathaṃ na vadhyatāṃ tāta gacchema jagatas tathā
16duryodhana uvāca
16madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ
yataḥ putras tato droṇo bhavitā nātra sāṃśayaḥ
17kṛpaḥ śāradvataś caiva yata ete trayas tataḥ
droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhi cit
18kṣattārthabaddhas tv asmākaṃ pracchannaṃ tu yataḥ pare
na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum
19sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya
vāraṇāvatam adyaiva nātra doṣo bhaviṣyati
20vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam
śokapāvakam udbhūtaṃ karmaṇaitena nāśaya