Book 1 Chapter 129
1vaiśaṃpāyana uvāca
1prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
duryodhano lakṣayitva paryatapyata durmatiḥ
2tato vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ
anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
3pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
udbhāvanam akurvanto vidurasya mate sthitāḥ
4guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā
kathayanti sma saṃbhūya catvareṣu sabhāsu ca
5prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ
rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet
6tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ
pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati
7te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam
abhiṣiñcāma sādhv adya satyaṃ karuṇavedinam
8sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit
saputraṃ vividhair bhogair yojayiṣyati pūjayan
9teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām
yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ
10sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame
īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat
11tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ
paurānurāgasaṃtaptaḥ paścād idam abhāṣata
12śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ
tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam
13matam etac ca bhīṣmasya na sa rājyaṃ bubhūṣati
asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ
14pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā
tvam apy aguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān
15sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ
tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ
16te vayaṃ rājavaṃśena hīnāḥ saha sutair api
avajñātā bhaviṣyāmo lokasya jagatīpate
17satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ
na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām
18abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa
dhruvaṃ prāpsyāma ca vayaṃ rājyam apy avaśe jane