Book 1 Chapter 128
1vaiśaṃpāyana uvāca
1tataḥ śiṣyān samānīya ācāryārtham acodayat
droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate
2pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani
paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā
3tathety uktvā tu te sarve rathais tūrṇaṃ prahāriṇaḥ
ācāryadhanadānārthaṃ droṇena sahitā yayuḥ
4tato 'bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ
mamṛdus tasya nagaraṃ drupadasya mahaujasaḥ
5te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani
upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ
6bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam
sa vairaṃ manasā dhyātvā droṇo drupadam abravīt
7pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā
prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate
8evam uktvā prahasyainaṃ niścitya punar abravīt
mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam
9āśrame krīḍitaṃ yat tu tvayā bālye mayā saha
tena saṃvardhitaḥ snehas tvayā me kṣatriyarṣabha
10prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha
varaṃ dadāmi te rājan rājyasyārdham avāpnuhi
11arājā kila no rājñāṃ sakhā bhavitum arhati
ataḥ prayatitaṃ rājye yajñasena mayā tava
12rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase
13drupada uvāca
13anāścaryam idaṃ brahman vikrānteṣu mahātmasu
prīye tvayāhaṃ tvattaś ca prītim icchāmi śāśvatīm
14vaiśaṃpāyana uvāca
14evam uktas tu taṃ droṇo mokṣayām āsa bhārata
satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat
15mākandīm atha gaṅgāyās tīre janapadāyutām
so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam
dakṣiṇāṃś caiva pāñcālān yāvac carmaṇvatī nadī
16droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha
kṣātreṇa ca balenāsya nāpaśyat sa parājayam
17hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca
putrajanma parīpsan vai sa rājā tad adhārayat
ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata
18evaṃ rājann ahicchatrā purī janapadāyutā
yudhi nirjitya pārthena droṇāya pratipāditā