Book 1 Chapter 126
1vaiśaṃpāyana uvāca
1datte 'vakāśe puruṣair vismayotphullalocanaiḥ
viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ
2sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ
3kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ
tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ
4siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ
dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ
5prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ
6sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam
praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot
7sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ
ko 'yam ity āgatakṣobhaḥ kautūhalaparo 'bhavat
8so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ
bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim
9pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ
kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ
10asamāpte tatas tasya vacane vadatāṃ vara
yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ
11prītiś ca puruṣavyāghra duryodhanam athāspṛśat
hrīś ca krodhaś ca bībhatsuṃ kṣaṇenānvaviśac ca ha
12tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā
yat kṛtaṃ tatra pārthena tac cakāra mahābalaḥ
13atha duryodhanas tatra bhrātṛbhiḥ saha bhārata
karṇaṃ pariṣvajya mudā tato vacanam abravīt
14svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada
ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām
15karṇa uvāca
15kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe
dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata
16duryodhana uvāca
16bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava
durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama
17vaiśaṃpāyana uvāca
17tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata
karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam
18anāhūtopasṛptānām anāhūtopajalpinām
ye lokās tān hataḥ karṇa mayā tvaṃ pratipatsyase
19karṇa uvāca
19raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna
vīryaśreṣṭhāś ca rājanyā balaṃ dharmo 'nuvartate
20kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata
guroḥ samakṣaṃ yāvat te harāmy adya śiraḥ śaraiḥ
21vaiśaṃpāyana uvāca
21tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ
bhrātṛbhis tvarayāśliṣṭo raṇāyopajagāma tam
22tato duryodhanenāpi sabhrātrā samarodyataḥ
pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ
23tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ
āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ
24tataḥ snehād dharihayaṃ dṛṣṭvā raṅgāvalokinam
bhāskaro 'py anayan nāśaṃ samīpopagatān ghanān
25meghacchāyopagūḍhas tu tato 'dṛśyata pāṇḍavaḥ
sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata
26dhārtarāṣṭrā yataḥ karṇas tasmin deśe vyavasthitāḥ
bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthas tato 'bhavan
27dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata
kuntibhojasutā mohaṃ vijñātārthā jagāma ha
28tāṃ tathā mohasaṃpannāṃ viduraḥ sarvadharmavit
kuntīm āśvāsayām āsa prokṣyādbhiś candanokṣitaiḥ
29tataḥ pratyāgataprāṇā tāv ubhāv api daṃśitau
putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃ cana
30tāv udyatamahācāpau kṛpaḥ śāradvato 'bravīt
dvandvayuddhasamācāre kuśalaḥ sarvadharmavit
31ayaṃ pṛthāyās tanayaḥ kanīyān pāṇḍunandanaḥ
kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati
32tvam apy evaṃ mahābāho mātaraṃ pitaraṃ kulam
kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ
tato viditvā pārthas tvāṃ pratiyotsyati vā na vā
33evam uktasya karṇasya vrīḍāvanatam ānanam
babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā
34duryodhana uvāca
34ācārya trividhā yonī rājñāṃ śāstraviniścaye
tatkulīnaś ca śūraś ca senāṃ yaś ca prakarṣati
35yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati
tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate
36vaiśaṃpāyana uvāca
36tatas tasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ
kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ
abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ
37sacchatravālavyajano jayaśabdāntareṇa ca
uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣas tadā
38asya rājyapradānasya sadṛśaṃ kiṃ dadāni te
prabrūhi rājaśārdūla kartā hy asmi tathā nṛpa
atyantaṃ sakhyam icchāmīty āha taṃ sa suyodhanaḥ
39evam uktas tataḥ karṇas tatheti pratyabhāṣata
harṣāc cobhau samāśliṣya parāṃ mudam avāpatuḥ