Book 1 Chapter 125
1vaiśaṃpāyana uvāca
1kururāje ca raṅgasthe bhīme ca balināṃ vare
pakṣapātakṛtasnehaḥ sa dvidhevābhavaj janaḥ
2hā vīra kururājeti hā bhīmeti ca nardatām
puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ
3tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān
bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt
4vārayaitau mahāvīryau kṛtayogyāv ubhāv api
mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ
5tatas tāv udyatagadau guruputreṇa vāritau
yugāntānilasaṃkṣubdhau mahāvegāv ivārṇavau
6tato raṅgāṅgaṇagato droṇo vacanam abravīt
nivārya vāditragaṇaṃ mahāmeghanibhasvanam
7yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ
aindrir indrānujasamaḥ sa pārtho dṛśyatām iti
8ācāryavacanenātha kṛtasvastyayano yuvā
baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ
9kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ
sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ
10tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān
prāvādyanta ca vādyāni saśaṅkhāni samantataḥ
11eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ
eṣa putro mahendrasya kurūṇām eṣa rakṣitā
12eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ
eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ
13ity evam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ
kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat
14tena śabdena mahatā pūrṇaśrutir athābravīt
dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ
15kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ
sahasaivotthito raṅge bhindann iva nabhastalam
16vidura uvāca
16eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ
avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ
17dhṛtarāṣṭra uvāca
17dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate
pṛthāraṇisamudbhūtais tribhiḥ pāṇḍavavahnibhiḥ
18vaiśaṃpāyana uvāca
18tasmin samudite raṅge kathaṃ cit paryavasthite
darśayām āsa bībhatsur ācāryād astralāghavam
19āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ
vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān
20bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn
antardhānena cāstreṇa punar antarhito 'bhavat
21kṣaṇāt prāṃśuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūrgataḥ
kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm
22sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ
sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ
23bhramataś ca varāhasya lohasya pramukhe samam
pañca bāṇān asaṃsaktān sa mumocaikabāṇavat
24gavye viṣāṇakośe ca cale rajjvavalambite
nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim
25ity evamādi sumahat khaḍge dhanuṣi cābhavat
gadāyāṃ śastrakuśalo darśanāni vyadarśayat
26tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata
mandībhūte samāje ca vāditrasya ca nisvane
27dvāradeśāt samudbhūto māhātmya balasūcakaḥ
vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ
28dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate
kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ
29raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa
dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā
30pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau
pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ
31aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam
duryodhanam amitraghnam utthitaṃ paryavārayat
32sa tais tadā bhrātṛbhir udyatāyudhair; vṛto gadāpāṇir avasthitaiḥ sthitaḥ
babhau yathā dānavasaṃkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ