Book 1 Chapter 120
1janamejaya uvāca
1kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi
śarastambhāt kathaṃ jajñe kathaṃ cāstrāṇy avāptavān
2vaiśaṃpāyana uvāca
2maharṣer gautamasyāsīc charadvān nāma nāmataḥ
putraḥ kila mahārāja jātaḥ saha śarair vibho
3na tasya vedādhyayane tathā buddhir ajāyata
yathāsya buddhir abhavad dhanurvede paraṃtapa
4adhijagmur yathā vedāṃs tapasā brahmavādinaḥ
tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha
5dhanurvedaparatvāc ca tapasā vipulena ca
bhṛśaṃ saṃtāpayām āsa devarājaṃ sa gautamaḥ
6tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ
prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava
7sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ
dhanurbāṇadharaṃ bālā lobhayām āsa gautamam
8tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane
loke 'pratimasaṃsthānām utphullanayano 'bhavat
9dhanuś ca hi śarāś cāsya karābhyāṃ prāpatan bhuvi
vepathuś cāsya tāṃ dṛṣṭvā śarīre samajāyata
10sa tu jñānagarīyastvāt tapasaś ca samanvayāt
avatasthe mahāprājño dhairyeṇa parameṇa ha
11yas tv asya sahasā rājan vikāraḥ samapadyata
tena susrāva reto 'sya sa ca tan nāvabudhyata
12sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ
jagāma retas tat tasya śarastambe papāta ha
13śarastambe ca patitaṃ dvidhā tad abhavan nṛpa
tasyātha mithunaṃ jajñe gautamasya śaradvataḥ
14mṛgayāṃ carato rājñaḥ śaṃtanos tu yadṛcchayā
kaś cit senācaro 'raṇye mithunaṃ tad apaśyata
15dhanuś ca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca
vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat
sa rājñe darśayām āsa mithunaṃ saśaraṃ tadā
16sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ
ājagāma gṛhān eva mama putrāv iti bruvan
17tataḥ saṃvardhayām āsa saṃskāraiś cāpy ayojayat
gautamo 'pi tadāpetya dhanurvedaparo 'bhavat
18kṛpayā yan mayā bālāv imau saṃvardhitāv iti
tasmāt tayor nāma cakre tad eva sa mahīpatiḥ
19nihitau gautamas tatra tapasā tāv avindata
āgamya cāsmai gotrādi sarvam ākhyātavāṃs tadā
20caturvidhaṃ dhanurvedam astrāṇi vividhāni ca
nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃs tadā
so 'cireṇaiva kālena paramācāryatāṃ gataḥ
21tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ
dhṛtarāṣṭrātmajāś caiva pāṇḍavāś ca mahābalāḥ
vṛṣṇayaś ca nṛpāś cānye nānādeśasamāgatāḥ