Book 1 Chapter 119
1vaiśaṃpāyana uvāca
1tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ
daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā
2kurūṃś ca vipramukhyāṃś ca bhojayitvā sahasraśaḥ
ratnaughān dvijamukhyebhyo dattvā grāmavarān api
3kṛtaśaucāṃs tatas tāṃs tu pāṇḍavān bharatarṣabhān
ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam
4satataṃ smānvatapyanta tam eva bharatarṣabham
paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam
5śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam
saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt
6atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ
śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā
7bahumāyāsamākīrṇo nānādoṣasamākulaḥ
luptadharmakriyācāro ghoraḥ kālo bhaviṣyati
8gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane
mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ
9tatheti samanujñāya sā praviśyābravīt snuṣām
ambike tava putrasya durnayāt kila bhāratāḥ
sānubandhā vinaṅkṣyanti pautrāś caiveti naḥ śrutam
10tat kausalyām imām ārtāṃ putraśokābhipīḍitām
vanam ādāya bhadraṃ te gacchāvo yadi manyase
11tathety ukte ambikayā bhīṣmam āmantrya suvratā
vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata
12tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama
dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayus tadā
13avāpnuvanta vedoktān saṃskārān pāṇḍavās tadā
avardhanta ca bhogāṃs te bhuñjānāḥ pitṛveśmani
14dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitṛveśmani
bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan
15jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe
dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati
16harṣād etān krīḍamānān gṛhya kākanilīyane
śiraḥsu ca nigṛhyainān yodhayām āsa pāṇḍavaḥ
17śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām
eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ
18pādeṣu ca nigṛhyainān vinihatya balād balī
cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān
19daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ
āste sma salile magnaḥ pramṛtāṃś ca vimuñcati
20phalāni vṛkṣam āruhya pracinvanti ca te yadā
tadā pādaprahāreṇa bhīmaḥ kampayate drumam
21prahāravegābhihatād drumād vyāghūrṇitās tataḥ
saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ
22na te niyuddhe na jave na yogyāsu kadā cana
kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram
23evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ
apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā
24tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān
bhīmasenasya taj jñātvā duṣṭabhāvam adarśayat
25tasya dharmād apetasya pāpāni paripaśyataḥ
mohād aiśvaryalobhāc ca pāpā matir ajāyata
26ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ
madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām
27atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram
prasahya bandhane baddhvā praśāsiṣye vasuṃdharām
28evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanas tadā
nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ
29tato jalavihārārthaṃ kārayām āsa bhārata
celakambalaveśmāni vicitrāṇi mahānti ca
30pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃ cid upetya ca
krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ
sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ
31divasānte pariśrāntā vihṛtya ca kurūdvahāḥ
vihārāvasatheṣv eva vīrā vāsam arocayan
32khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā
vāhayitvā kumārāṃs tāñ jalakrīḍāgatān vibhuḥ
pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam
33śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ
niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat
34tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ śanaiḥ
gambhīraṃ bhīmavegaṃ ca sthalāj jalam apātayat
35tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam
udatiṣṭhaj jalād bhūyo bhīmaḥ praharatāṃ varaḥ
36suptaṃ cāpi punaḥ sarpais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
kupitair daṃśayām āsa sarveṣv evāṅgamarmasu
37daṃṣṭrāś ca daṃṣṭriṇāṃ teṣāṃ marmasv api nipātitāḥ
tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ
38pratibuddhas tu bhīmas tān sarvān sarpān apothayat
sārathiṃ cāsya dayitam apahastena jaghnivān
39bhojane bhīmasenasya punaḥ prākṣepayad viṣam
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
40vaiśyāputras tadācaṣṭa pārthānāṃ hitakāmyayā
tac cāpi bhuktvājarayad avikāro vṛkodaraḥ
41vikāraṃ na hy ajanayat sutīkṣṇam api tad viṣam
bhīmasaṃhanano bhīmas tad apy ajarayat tataḥ
42evaṃ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
43pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
udbhāvanam akurvanto vidurasya mate sthitāḥ