Book 1 Chapter 117
1vaiśaṃpāyana uvāca
1pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ
tato mantram akurvanta te sametya tapasvinaḥ
2hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ
asmin sthāne tapas taptuṃ tāpasāñ śaraṇaṃ gataḥ
3sa jātamātrān putrāṃś ca dārāṃś ca bhavatām iha
pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ
4te parasparam āmantrya sarvabhūtahite ratāḥ
pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam
5udāramanasaḥ siddhā gamane cakrire manaḥ
bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi
6tasminn eva kṣaṇe sarve tān ādāya pratasthire
pāṇḍor dārāṃś ca putrāṃś ca śarīraṃ caiva tāpasāḥ
7sukhinī sā purā bhūtvā satataṃ putravatsalā
prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata
8sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam
vardhamānapuradvāram āsasāda yaśasvinī
9taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā
śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata
10muhūrtodita āditye sarve dharmapuraskṛtāḥ
sadārās tāpasān draṣṭuṃ niryayuḥ puravāsinaḥ
11strīsaṃghāḥ kṣatrasaṃghāś ca yānasaṃghān samāsthitāḥ
brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ
12tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat
na kaś cid akarod īrṣyām abhavan dharmabuddhayaḥ
13tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ
prajñācakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam
14sā ca satyavatī devī kausalyā ca yaśasvinī
rājadāraiḥ parivṛtā gāndhārī ca viniryayau
15dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ
bhūṣitā bhūṣaṇaiś citraiḥ śatasaṃkhyā viniryayuḥ
16tān maharṣigaṇān sarvāñ śirobhir abhivādya ca
upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ
17tathaiva śirasā bhūmāv abhivādya praṇamya ca
upopaviviśuḥ sarve paurajānapadā api
18tam akūjam ivājñāya janaughaṃ sarvaśas tadā
bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat
19teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī
maharṣimatam ājñāya maharṣir idam abravīt
20yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ
kāmabhogān parityajya śataśṛṅgam ito gataḥ
21brahmacaryavratasthasya tasya divyena hetunā
sākṣād dharmād ayaṃ putras tasya jāto yudhiṣṭhiraḥ
22tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ
mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam
23puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ
yasya kīritr maheṣvāsān sarvān abhibhaviṣyati
24yau tu mādrī maheṣvāsāv asūta kurusattamau
aśvibhyāṃ manujavyāghrāv imau tāv api tiṣṭhataḥ
25caratā dharmanityena vanavāsaṃ yaśasvinā
eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ
26putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca
paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata
27vartamānaḥ satāṃ vṛtte putralābham avāpya ca
pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani
28taṃ citāgatam ājñāya vaiśvānaramukhe hutam
praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ
29sā gatā saha tenaiva patilokam anuvratā
tasyās tasya ca yat kāryaṃ kriyatāṃ tadanantaram
30ime tayoḥ śarīre dve sutāś ceme tayor varāḥ
kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ
31pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ
labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ
32evam uktvā kurūn sarvān kurūṇām eva paśyatām
kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha
33gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ
ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ