Book 1 Chapter 115
1vaiśaṃpāyana uvāca
1kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca
madrarājasutā pāṇḍuṃ raho vacanam abravīt
2na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa
nāvaratve varārhāyāḥ sthitvā cānagha nityadā
3gāndhāryāś caiva nṛpate jātaṃ putraśataṃ tathā
śrutvā na me tathā duḥkham abhavat kurunandana
4idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā
diṣṭyā tv idānīṃ bhartur me kuntyām apy asti saṃtatiḥ
5yadi tv apatyasaṃtānaṃ kuntirājasutā mayi
kuryād anugraho me syāt tava cāpi hitaṃ bhavet
6stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati
yadi tu tvaṃ prasanno me svayam enāṃ pracodaya
7pāṇḍur uvāca
7mamāpy eṣa sadā mādri hṛdy arthaḥ parivartate
na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā
8tava tv idaṃ mataṃ jñātvā prayatiṣyāmy ataḥ param
manye dhruvaṃ mayoktā sā vaco me pratipatsyate
9vaiśaṃpāyana uvāca
9tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt
kulasya mama saṃtānaṃ lokasya ca kuru priyam
10mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ
matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam
11yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram
prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśorthinā
12tathā mantravido viprās tapas taptvā suduṣkaram
gurūn abhyupagacchanti yaśaso 'rthāya bhāmini
13tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ
cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram
14sā tvaṃ mādrīṃ plaveneva tārayemām anindite
apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi
15evam uktābravīn mādrīṃ sakṛc cintaya daivatam
tasmāt te bhavitāpatyam anurūpam asaṃśayam
16tato mādrī vicāryaiva jagāma manasāśvinau
tāv āgamya sutau tasyāṃ janayām āsatur yamau
17nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi
tathaiva tāv api yamau vāg uvācāśarīriṇī
18rūpasattvaguṇopetāv etāv anyāñ janān ati
bhāsatas tejasātyarthaṃ rūpadraviṇasaṃpadā
19nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ
bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate
20jyeṣṭhaṃ yudhiṣṭhirety āhur bhīmaseneti madhyamam
arjuneti tṛtīyaṃ ca kuntīputrān akalpayan
21pūrvajaṃ nakulety evaṃ sahadeveti cāparam
mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ
anusaṃvatsaraṃ jātā api te kurusattamāḥ
22kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat
tam uvāca pṛthā rājan rahasy uktā satī sadā
23uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā
bibhemy asyāḥ paribhavān nārīṇāṃ gatir īdṛśī
24nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam
tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama
25evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ
saṃbhūtāḥ kīrtimantas te kuruvaṃśavivardhanāḥ
26śubhalakṣaṇasaṃpannāḥ somavat priyadarśanāḥ
siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ
siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ
27vivardhamānās te tatra puṇye haimavate girau
vismayaṃ janayām āsur maharṣīṇāṃ sameyuṣām
28te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ
sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ