Book 1 Chapter 113
1vaiśaṃpāyana uvāca
1evam uktas tayā rājā tāṃ devīṃ punar abravīt
dharmavid dharmasaṃyuktam idaṃ vacanam uttamam
2evam etat purā kunti vyuṣitāśvaś cakāra ha
yathā tvayoktaṃ kalyāṇi sa hy āsīd amaropamaḥ
3atha tv imaṃ pravakṣyāmi dharmaṃ tv etaṃ nibodha me
purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ
4anāvṛtāḥ kila purā striya āsan varānane
kāmacāravihāriṇyaḥ svatantrāś cārulocane
5tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn
nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat
6taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ
adyāpy anuvidhīyante kāmadveṣavivarjitāḥ
purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ
7uttareṣu ca rambhoru kuruṣv adyāpi vartate
strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ
8asmiṃs tu loke nacirān maryādeyaṃ śucismite
sthāpitā yena yasmāc ca tan me vistarataḥ śṛṇu
9babhūvoddālako nāma maharṣir iti naḥ śrutam
śvetaketur iti khyātaḥ putras tasyābhavan muniḥ
10maryādeyaṃ kṛtā tena mānuṣeṣv iti naḥ śrutam
kopāt kamalapatrākṣi yadarthaṃ tan nibodha me
11śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ
jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt
12ṛṣiputras tataḥ kopaṃ cakārāmarṣitas tadā
mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva
13kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha
mā tāta kopaṃ kārṣīs tvam eṣa dharmaḥ sanātanaḥ
14anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi
yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ
15ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame
cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi
16mānuṣeṣu mahābhāge na tv evānyeṣu jantuṣu
tadā prabhṛti maryādā sthiteyam iti naḥ śrutam
17vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam
bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyaty asukhāvaham
18bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm
pativratām etad eva bhavitā pātakaṃ bhuvi
19patyā niyuktā yā caiva patny apatyārtham eva ca
na kariṣyati tasyāś ca bhaviṣyaty etad eva hi
20iti tena purā bhīru maryādā sthāpitā balāt
uddālakasya putreṇa dharmyā vai śvetaketunā
21saudāsena ca rambhoru niyuktāpatyajanmani
madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam
22tasmāl lebhe ca sā putram aśmakaṃ nāma bhāminī
bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā
23asmākam api te janma viditaṃ kamalekṣaṇe
kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye
24ata etāni sarvāṇi kāraṇāni samīkṣya vai
mamaitad vacanaṃ dharmyaṃ kartum arhasy anindite
25ṛtāv ṛtau rājaputri striyā bhartā yatavrate
nātivartavya ity evaṃ dharmaṃ dharmavido viduḥ
26śeṣeṣv anyeṣu kāleṣu svātantryaṃ strī kilārhati
dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate
27bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā
yad brūyāt tat tathā kāryam iti dharmavido viduḥ
28viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam
yathāham anavadyāṅgi putradarśanalālasaḥ
29tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe
prasādārthaṃ mayā te 'yaṃ śirasy abhyudyato 'ñjaliḥ
30manniyogāt sukeśānte dvijātes tapasādhikāt
putrān guṇasamāyuktān utpādayitum arhasi
tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim
31evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam
pratyuvāca varārohā bhartuḥ priyahite ratā
32pitṛveśmany ahaṃ bālā niyuktātithipūjane
ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam
33nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam
34sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam
mantragrāmaṃ ca me prādād abravīc caiva mām idam
35yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
akāmo vā sakāmo vā sa te vaśam upaiṣyati
36ity uktāhaṃ tadā tena pitṛveśmani bhārata
brāhmaṇena vacas tathyaṃ tasya kālo 'yam āgataḥ
37anujñātā tvayā devam āhvayeyam ahaṃ nṛpa
tena mantreṇa rājarṣe yathā syān nau prajā vibho
38āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara
tvatto 'nujñāpratīkṣāṃ māṃ viddhy asmin karmaṇi sthitām
39pāṇḍur uvāca
39adyaiva tvaṃ varārohe prayatasva yathāvidhi
dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk
40adharmeṇa na no dharmaḥ saṃyujyeta kathaṃ cana
lokaś cāyaṃ varārohe dharmo 'yam iti maṃsyate
41dhārmikaś ca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ
dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ
42tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite
upacārābhicārābhyāṃ dharmam ārādhayasva vai
43vaiśaṃpāyana uvāca
43sā tathoktā tathety uktvā tena bhartrā varāṅganā
abhivādyābhyanujñātā pradakṣiṇam avartata