Book 1 Chapter 111
1vaiśaṃpāyana uvāca
1tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān
siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ
2śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ
svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata
3keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā
ṛṣayas tv apare cainaṃ putravat paryapālayan
4sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ
brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha
5svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ
pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ
upary upari gacchantaḥ śailarājam udaṅmukhāḥ
6dṛṣṭavanto girer asya durgān deśān bahūn vayam
ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā
7udyānāni kuberasya samāni viṣamāṇi ca
mahānadīnitambāṃś ca durgāṃś ca girigahvarān
8santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ
santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ
9atikrāmen na pakṣī yān kuta evetare mṛgāḥ
vāyur eko 'tigād yatra siddhāś ca paramarṣayaḥ
10gacchantyau śailarāje 'smin rājaputryau kathaṃ tv ime
na sīdetām aduḥkhārhe mā gamo bharatarṣabha
11pāṇḍur uvāca
11aprajasya mahābhāgā na dvāraṃ paricakṣate
svarge tenābhitapto 'ham aprajas tad bravīmi vaḥ
12ṛṇaiś caturbhiḥ saṃyuktā jāyante manujā bhuvi
pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ
13etāni tu yathākālaṃ yo na budhyati mānavaḥ
na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam
14yajñaiś ca devān prīṇāti svādhyāyatapasā munīn
putraiḥ śrāddhaiḥ pitṝṃś cāpi ānṛśaṃsyena mānavān
15ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ
pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ
16dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ
iha tasmāt prajāhetoḥ prajāyante narottamāḥ
17yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā
tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā
18tāpasā ūcuḥ
18asti vai tava dharmātman vidma devopamaṃ śubham
apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā
19daivadiṣṭaṃ naravyāghra karmaṇehopapādaya
akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ
20tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi
apatyaṃ guṇasaṃpannaṃ labdhvā prītim avāpsyasi
21vaiśaṃpāyana uvāca
21tac chrutvā tāpasavacaḥ pāṇḍuś cintāparo 'bhavat
ātmano mṛgaśāpena jānann upahatāṃ kriyām
22so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm
apatyotpādane yogam āpadi prasamarthayan
23apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā
iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ
24iṣṭaṃ dattaṃ tapas taptaṃ niyamaś ca svanuṣṭhitaḥ
sarvam evānapatyasya na pāvanam ihocyate
25so 'ham evaṃ viditvaitat prapaśyāmi śucismite
anapatyaḥ śubhāṃl lokān nāvāpsyāmīti cintayan
26mṛgābhiśāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ
nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā
27ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane
ṣaḍ evābandhudāyādāḥ putrās tāñ śṛṇu me pṛthe
28svayaṃjātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ
paunarbhavaś ca kānīnaḥ svairiṇyāṃ yaś ca jāyate
29dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṃ ca yaḥ
sahoḍho jātaretāś ca hīnayonidhṛtaś ca yaḥ
30pūrvapūrvatamābhāve matvā lipseta vai sutam
uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi
31apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ
ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt
32tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam
sadṛśāc chreyaso vā tvaṃ viddhy apatyaṃ yaśasvini
33śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati
yā vīrapatnī gurubhir niyuktāpatyajanmani
34puṣpeṇa prayatā snātā niśi kunti catuṣpathe
varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam
35karmaṇy avasite tasmin sā tenaiva sahāvasat
tatra trīñ janayām āsa durjayādīn mahārathān
36tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt
manniyogād yata kṣipram apatyotpādanaṃ prati