Book 1 Chapter 109
1janamejaya uvāca
1kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ
amānuṣo mānuṣāṇāṃ bhavatā brahmavittama
2nāmadheyāni cāpy eṣāṃ kathyamānāni bhāgaśaḥ
tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya
3te hi sarve mahātmāno devarājaparākramāḥ
tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ
4tasmād icchāmy ahaṃ śrotum atimānuṣakarmaṇām
teṣām ājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya
5vaiśaṃpāyana uvāca
5rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite
vane maithunakālasthaṃ dadarśa mṛgayūthapam
6tatas tāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ
nirbibheda śarais tīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ
7sa ca rājan mahātejā ṛṣiputras tapodhanaḥ
bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ
8saṃsaktas tu tayā mṛgyā mānuṣīm īrayan giram
kṣaṇena patito bhūmau vilalāpākulendriyaḥ
9mṛga uvāca
9kāmamanyuparītāpi buddhyaṅgarahitāpi ca
varjayanti nṛśaṃsāni pāpeṣv abhiratā narāḥ
10na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ
vidhiparyāgatān arthān prajñā na pratipadyate
11śaśvaddharmātmanāṃ mukhye kule jātasya bhārata
kāmalobhābhibhūtasya kathaṃ te calitā matiḥ
12pāṇḍur uvāca
12śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā
rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi
13acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate
sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase
14agastyaḥ satram āsīnaś cacāra mṛgayām ṛṣiḥ
āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane
15pramāṇadṛṣṭadharmeṇa katham asmān vigarhase
agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā
16mṛga uvāca
16na ripūn vai samuddiśya vimuñcanti purā śarān
randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate
17pāṇḍur uvāca
17pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā
upāyair iṣubhis tīkṣṇaiḥ kasmān mṛga vigarhase
18mṛga uvāca
18nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt
maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ
19sarvabhūtahite kāle sarvabhūtepsite tathā
ko hi vidvān mṛgaṃ hanyāc carantaṃ maithunaṃ vane
puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam
20pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām
vaṃśe jātasya kauravya nānurūpam idaṃ tava
21nṛśaṃsaṃ karma sumahat sarvalokavigarhitam
asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata
22strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit
nārhas tvaṃ surasaṃkāśa kartum asvargyam īdṛśam
23tvayā nṛśaṃsakartāraḥ pāpācārāś ca mānavāḥ
nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ
24kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam
muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa
vasamānam araṇyeṣu nityaṃ śamaparāyaṇam
25tvayāhaṃ hiṃsito yasmāt tasmāt tvām apy asaṃśayam
dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam
jīvitāntakaro bhāva evam evāgamiṣyati
26ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ
vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram
27mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane
na tu te brahmahatyeyaṃ bhaviṣyaty avijānataḥ
mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam
28asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi
priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ
tvam apy asyām avasthāyāṃ pretalokaṃ gamiṣyasi
29antakāle ca saṃvāsaṃ yayā gantāsi kāntayā
pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam
bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati
30vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitas tvayā
tathā sukhaṃ tvāṃ saṃprāptaṃ duḥkham abhyāgamiṣyati
31vaiśaṃpāyana uvāca
31evam uktvā suduḥkhārto jīvitāt sa vyayujyata
mṛgaḥ pāṇḍuś ca śokārtaḥ kṣaṇena samapadyata