Book 1 Chapter 108
1janamejaya uvāca
1jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho
dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
2vaiśaṃpāyana uvāca
2duryodhano yuyutsuś ca rājan duḥśāsanas tathā
duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ sahaḥ
3vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
4viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
citropacitrau citrākṣaś cārucitraḥ śarāsanaḥ
5durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ
ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau
6senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau
citrabāṇaś citravarmā suvarmā durvimocanaḥ
7ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ
bhīmavego bhīmabalo balākī balavardhanaḥ
8ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ
dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
9dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk
ugraśravā aśvasenaḥ senānīr duṣparājayaḥ
10aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ
dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau
11ādityaketur bahvāśī nāgadantograyāyinau
kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ
12ugro bhīmaratho vīro vīrabāhur alolupaḥ
abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ
13anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ
dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ
14kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
etad ekaśataṃ rājan kanyā caikā prakīrtitā
15nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa
sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
16sarve vedavidaś caiva rājaśāstreṣu kovidāḥ
sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ
17sarveṣām anurūpāś ca kṛtā dārā mahīpate
dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā
18duḥśalāṃ samaye rājā sindhurājāya bhārata
jayadrathāya pradadau saubalānumate tadā