Book 1 Chapter 106
1vaiśaṃpāyana uvāca
1dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam
bhīṣmāya satyavatyai ca mātre copajahāra saḥ
2vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam
suhṛdaś cāpi dharmātmā dhanena samatarpayat
3tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm
śubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata
4nananda mātā kausalyā tam apratimatejasam
jayantam iva paulomī pariṣvajya nararṣabham
5tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ
aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ
6saṃprayuktaś ca kuntyā ca mādryā ca bharatarṣabha
jitatandrīs tadā pāṇḍur babhūva vanagocaraḥ
7hitvā prāsādanilayaṃ śubhāni śayanāni ca
araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ
8sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ
uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca
9rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan
kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ
10bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam
vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam
devo 'yam ity amanyanta carantaṃ vanavāsinaḥ
11tasya kāmāṃś ca bhogāṃś ca narā nityam atandritāḥ
upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ
12atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ
rūpayauvanasaṃpannāṃ sa śuśrāvāpagāsutaḥ
13tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ
vivāhaṃ kārayām āsa vidurasya mahāmateḥ
14tasyāṃ cotpādayām āsa viduraḥ kurunandanaḥ
putrān vinayasaṃpannān ātmanaḥ sadṛśān guṇaiḥ