Book 1 Chapter 103
1bhīṣma uvāca
1guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam
aty anyān pṛthivīpālān pṛthivyām adhirājyabhāk
2rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ
notsādam agamac cedaṃ kadā cid iha naḥ kulam
3mayā ca satyavatyā ca kṛṣṇena ca mahātmanā
samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu
4vardhate tad idaṃ putra kulaṃ sāgaravad yathā
tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ
5śrūyate yādavī kanyā anurūpā kulasya naḥ
subalasyātmajā caiva tathā madreśvarasya ca
6kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ
ucitāś caiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ
7manye varayitavyās tā ity ahaṃ dhīmatāṃ vara
saṃtānārthaṃ kulasyāsya yad vā vidura manyase
8vidura uvāca
8bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ
tasmāt svayaṃ kulasyāsya vicārya kuru yad dhitam
9vaiśaṃpāyana uvāca
9atha śuśrāva viprebhyo gāndhārīṃ subalātmajām
ārādhya varadaṃ devaṃ bhaganetraharaṃ haram
gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā
10iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ
tato gāndhārarājasya preṣayām āsa bhārata
11acakṣur iti tatrāsīt subalasya vicāraṇā
kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ
dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm
12gāndhārī tv api śuśrāva dhṛtarāṣṭram acakṣuṣam
ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata
13tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā
babandha netre sve rājan pativrataparāyaṇā
nātyaśnīyāṃ patim aham ity evaṃ kṛtaniścayā
14tato gāndhārarājasya putraḥ śakunir abhyayāt
svasāraṃ parayā lakṣmyā yuktām ādāya kauravān
15dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam
punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ
16gāndhāry api varārohā śīlācāraviceṣṭitaiḥ
tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayām āsa bhārata
17vṛttenārādhya tān sarvān pativrataparāyaṇā
vācāpi puruṣān anyān suvratā nānvakīrtayat