Book 1 Chapter 102
1vaiśaṃpāyana uvāca
1teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam
kuravo 'tha kurukṣetraṃ trayam etad avardhata
2ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca
yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ
3vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ
gandhavanti ca mālyāni rasavanti phalāni ca
4vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ
śūrāś ca kṛtavidyāś ca santaś ca sukhino 'bhavan
5nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ
pradeśeṣv api rāṣṭrāṇāṃ kṛtaṃ yugam avartata
6dānakriyādharmaśīlā yajñavrataparāyaṇāḥ
anyonyaprītisaṃyuktā vyavardhanta prajās tadā
7mānakrodhavihīnāś ca janā lobhavivarjitāḥ
anyonyam abhyavardhanta dharmottaram avartata
8tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata
dvāratoraṇaniryūhair yuktam abhracayopamaiḥ
prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham
9nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu
kānaneṣu ca ramyeṣu vijahrur muditā janāḥ
10uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravas tadā
vispardhamānā vyacaraṃs tathā siddharṣicāraṇaiḥ
nābhavat kṛpaṇaḥ kaś cin nābhavan vidhavāḥ striyaḥ
11tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ
kūpārāmasabhāvāpyo brāhmaṇāvasathās tathā
bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite
12babhūva ramaṇīyaś ca caityayūpaśatāṅkitaḥ
sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ
bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata
13kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām
paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ
14gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa
dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ
15dhṛtarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ
janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ
16saṃskāraiḥ saṃskṛtās te tu vratādhyayanasaṃyutāḥ
śramavyāyāmakuśalāḥ samapadyanta yauvanam
17dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi
tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ
18itihāsapurāṇeṣu nānāśikṣāsu cābhibho
vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ
19pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat
aty anyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ
20triṣu lokeṣu na tv āsīt kaś cid vidurasaṃmitaḥ
dharmanityas tato rājan dharme ca paramaṃ gataḥ
21pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam
tato nirvacanaṃ loke sarvarāṣṭreṣv avartata
22vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam
sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam
23dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata
karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ