Book 1 Chapter 97
1vaiśaṃpāyana uvāca
1tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī
putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata
2dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī
prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt
3śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ
tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ ca pratiṣṭhitam
4yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam
yathā cāyur dhruvaṃ satye tvayi dharmas tathā dhruvaḥ
5vettha dharmāṃś ca dharmajña samāsenetareṇa ca
vividhās tvaṃ śrutīr vettha vettha vedāṃś ca sarvaśaḥ
6vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye
pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva
7tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara
kārye tvāṃ viniyokṣyāmi tac chrutvā kartum arhasi
8mama putras tava bhrātā vīryavān supriyaś ca te
bāla eva gataḥ svargam aputraḥ puruṣarṣabha
9ime mahiṣyau bhrātus te kāśirājasute śubhe
rūpayauvanasaṃpanne putrakāme ca bhārata
10tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ
manniyogān mahābhāga dharmaṃ kartum ihārhasi
11rājye caivābhiṣicyasva bhāratān anuśādhi ca
dārāṃś ca kuru dharmeṇa mā nimajjīḥ pitāmahān
12tathocyamāno mātrā ca suhṛdbhiś ca paraṃtapaḥ
pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ
13asaṃśayaṃ paro dharmas tvayā mātar udāhṛtaḥ
tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām
14jānāsi ca yathāvṛttaṃ śulkahetos tvadantare
sa satyavati satyaṃ te pratijānāmy ahaṃ punaḥ
15parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ
yad vāpy adhikam etābhyāṃ na tu satyaṃ kathaṃ cana
16tyajec ca pṛthivī gandham āpaś ca rasam ātmanaḥ
jyotis tathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet
17prabhāṃ samutsṛjed arko dhūmaketus tathoṣṇatām
tyajec chabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet
18vikramaṃ vṛtrahā jahyād dharmaṃ jahyāc ca dharmarāṭ
na tv ahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃ cana
19evam uktā tu putreṇa bhūridraviṇatejasā
mātā satyavatī bhīṣmam uvāca tadanantaram
20jānāmi te sthitiṃ satye parāṃ satyaparākrama
icchan sṛjethās trīṃl lokān anyāṃs tvaṃ svena tejasā
21jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ
āpaddharmam avekṣasva vaha paitāmahīṃ dhuram
22yathā te kulatantuś ca dharmaś ca na parābhavet
suhṛdaś ca prahṛṣyeraṃs tathā kuru paraṃtapa
23lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm
dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam
24rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ
satyāc cyutiḥ kṣatriyasya na dharmeṣu praśasyate
25śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi
tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam
26śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ
āpaddharmārthakuśalair lokatantram avekṣya ca