Book 1 Chapter 96
1vaiśaṃpāyana uvāca
1hate citrāṅgade bhīṣmo bāle bhrātari cānagha
pālayām āsa tad rājyaṃ satyavatyā mate sthitaḥ
2saṃprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam
bhīṣmo vicitravīryasya vivāhāyākaron matim
3atha kāśipater bhīṣmaḥ kanyās tisro 'psaraḥsamāḥ
śuśrāva sahitā rājan vṛṇvatīr vai svayaṃ varam
4tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt
jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati
5tatra rājñaḥ samuditān sarvataḥ samupāgatān
dadarśa kanyās tāś caiva bhīṣmaḥ śaṃtanunandanaḥ
6kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraśaḥ
bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhuḥ
7uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ
ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
8āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ
alaṃkṛtya yathāśakti pradāya ca dhanāny api
9prayacchanty apare kanyāṃ mithunena gavām api
vittena kathitenānye balenānye 'numānya ca
10pramattām upayānty anye svayam anye ca vindate
aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam
11svayaṃvaraṃ tu rājanyāḥ praśaṃsanty upayānti ca
pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ
12tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ
te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā
sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ
13evam uktvā mahīpālān kāśirājaṃ ca vīryavān
sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam
āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ
14tatas te pārthivāḥ sarve samutpetur amarṣitāḥ
saṃspṛśantaḥ svakān bāhūn daśanto daśanacchadān
15teṣām ābharaṇāny āśu tvaritānāṃ vimuñcatām
āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt
16tārāṇām iva saṃpāto babhūva janamejaya
bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ
17savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ
sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā
18sūtopakḷptān rucirān sadaśvodyatadhūrgatān
rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ
prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ
19tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata
ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam
20te tv iṣūn daśasāhasrāṃs tasmai yugapad ākṣipan
aprāptāṃś caiva tān āśu bhīṣmaḥ sarvāṃs tadācchinat
21tatas te pārthivāḥ sarve sarvataḥ parivārayan
vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ
22sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ
tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ
23tasyāti puruṣān anyāṃl lāghavaṃ rathacāriṇaḥ
rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'py abhyapūjayan
24tān vinirjitya tu raṇe sarvaśastraviśāradaḥ
kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati
25tatas taṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ
abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe
26vāraṇaṃ jaghane nighnan dantābhyām aparo yathā
vāśitām anusaṃprāpto yūthapo balināṃ varaḥ
27strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ
śālvarājo mahābāhur amarṣeṇābhicoditaḥ
28tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ
tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan
29kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ
nivartayām āsa rathaṃ śālvaṃ prati mahārathaḥ
30nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te
prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame
31tau vṛṣāv iva nardantau balinau vāśitāntare
anyonyam abhivartetāṃ balavikramaśālinau
32tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ
śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ
33pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ
vismitāḥ samapadyanta sādhu sādhv iti cābruvan
34lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ
apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ
35kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ
kruddhaḥ śāṃtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata
36sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ
yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ
37tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ
tenāśvāṃś caturo 'mṛdnāc chālvarājño narādhipa
38astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ
bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim
astreṇa cāpy athaikena nyavadhīt turagottamān
39kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavas tadā
jitvā visarjayām āsa jīvantaṃ nṛpasattamam
tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha
40rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ
svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya
41evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
prayayau hāstinapuraṃ yatra rājā sa kauravaḥ
42so 'cireṇaiva kālena atyakrāman narādhipa
vanāni saritaś caiva śailāṃś ca vividhadrumān
43akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ
ānayām āsa kāśyasya sutāḥ sāgaragāsutaḥ
44snuṣā iva sa dharmātmā bhaginya iva cānujāḥ
yathā duhitaraś caiva pratigṛhya yayau kurūn
45tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase
bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ
46satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam
bhrātur vicitravīryasya vivāhāyopacakrame
satyavatyā saha mithaḥ kṛtvā niścayam ātmavān
47vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā
jyeṣṭhā tāsām idaṃ vākyam abravīd dha satī tadā
48mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ
tena cāsmi vṛtā pūrvam eṣa kāmaś ca me pituḥ
49mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare
etad vijñāya dharmajña tatas tvaṃ dharmam ācara
50evam uktas tayā bhīṣmaḥ kanyayā viprasaṃsadi
cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ
51sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ
anujajñe tadā jyeṣṭām ambāṃ kāśipateḥ sutām
52ambikāmbālike bhārye prādād bhrātre yavīyase
bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā
53tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ
vicitravīryo dharmātmā kāmātmā samapadyata
54te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje
raktatuṅganakhopete pīnaśroṇipayodhare
55ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite
vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te
56sa cāśvirūpasadṛśo devasattvaparākramaḥ
sarvāsām eva nārīṇāṃ cittapramathano 'bhavat
57tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ
vicitravīryas taruṇo yakṣmāṇaṃ samapadyata
58suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ
jagāmāstam ivādityaḥ kauravyo yamasādanam
59pretakāryāṇi sarvāṇi tasya samyag akārayat
rājño vicitravīryasya satyavatyā mate sthitaḥ
ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiś ca kurupuṃgavaiḥ