Book 1 Chapter 95
1vaiśaṃpāyana uvāca
1tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ
tāṃ kanyāṃ rūpasaṃpannāṃ svagṛhe saṃnyaveśayat
2tataḥ śāṃtanavo dhīmān satyavatyām ajāyata
vīraś citrāṅgado nāma vīryeṇa manujān ati
3athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ
vicitravīryaṃ rājānaṃ janayām āsa vīryavān
4aprāptavati tasmiṃś ca yauvanaṃ bharatarṣabha
sa rājā śaṃtanur dhīmān kāladharmam upeyivān
5svargate śaṃtanau bhīṣmaś citrāṅgadam ariṃdamam
sthāpayām āsa vai rājye satyavatyā mate sthitaḥ
6sa tu citrāṅgadaḥ śauryāt sarvāṃś cikṣepa pārthivān
manuṣyaṃ na hi mene sa kaṃ cit sadṛśam ātmanaḥ
7taṃ kṣipantaṃ surāṃś caiva manuṣyān asurāṃs tathā
gandharvarājo balavāṃs tulyanāmābhyayāt tadā
tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha
8tayor balavatos tatra gandharvakurumukhyayoḥ
nadyās tīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ
9tasmin vimarde tumule śastravṛṣṭisamākule
māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam
10citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam
antāya kṛtvā gandharvo divam ācakrame tataḥ
11tasmin nṛpatiśārdūle nihate bhūrivarcasi
bhīṣmaḥ śāṃtanavo rājan pretakāryāṇy akārayat
12vicitravīryaṃ ca tadā bālam aprāptayauvanam
kururājye mahābāhur abhyaṣiñcad anantaram
13vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ
anvaśāsan mahārāja pitṛpaitāmahaṃ padam
14sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ
pūjayām āsa dharmeṇa sa cainaṃ pratyapālayat