Book 1 Chapter 93
1śaṃtanur uvāca
1āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam
yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ
2anena ca kumāreṇa gaṅgādattena kiṃ kṛtam
yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati
3īśānāḥ sarvalokasya vasavas te ca vai katham
mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi
4vaiśaṃpāyana uvāca
4saivam uktā tato gaṅgā rājānam idam abravīt
bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham
5yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama
vasiṣṭho nāma sa muniḥ khyāta āpava ity uta
6tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam
meroḥ pārśve nagendrasya sarvartukusumāvṛtam
7sa vāruṇis tapas tepe tasmin bharatasattama
vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake
8dakṣasya duhitā yā tu surabhīty atigarvitā
gāṃ prajātā tu sā devī kaśyapād bharatarṣabha
9anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām
tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ
10sā tasmiṃs tāpasāraṇye vasantī munisevite
cacāra ramye dharmye ca gaur apetabhayā tadā
11atha tad vanam ājagmuḥ kadā cid bharatarṣabha
pṛthvādyā vasavaḥ sarve devadevarṣisevitam
12te sadārā vanaṃ tac ca vyacaranta samantataḥ
remire ramaṇīyeṣu parvateṣu vaneṣu ca
13tatraikasya tu bhāryā vai vasor vāsavavikrama
sā carantī vane tasmin gāṃ dadarśa sumadhyamā
yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā
14sā vismayasamāviṣṭā śīladraviṇasaṃpadā
dive vai darśayām āsa tāṃ gāṃ govṛṣabhekṣaṇa
15svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām
upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca
16evaṃguṇasamāyuktāṃ vasave vasunandinī
darśayām āsa rājendra purā pauravanandana
17dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama
uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan
18eṣā gaur uttamā devi vāruṇer asitekṣaṇe
ṛṣes tasya varārohe yasyedaṃ vanam uttamam
19asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame
daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ
20etac chrutvā tu sā devī nṛpottama sumadhyamā
tam uvācānavadyāṅgī bhartāraṃ dīptatejasam
21asti me mānuṣe loke naradevātmajā sakhī
nāmnā jinavatī nāma rūpayauvanaśālinī
22uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ
duhitā prathitā loke mānuṣe rūpasaṃpadā
23tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām
ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana
24yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada
mānuṣeṣu bhavatv ekā jarārogavivarjitā
25etan mama mahābhāga kartum arhasy anindita
priyaṃ priyataraṃ hy asmān nāsti me 'nyat kathaṃ cana
26etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā
pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām
27tayā kamalapatrākṣyā niyukto dyaus tadā nṛpa
ṛṣes tasya tapas tīvraṃ na śaśāka nirīkṣitum
hṛtā gauḥ sā tadā tena prapātas tu na tarkitaḥ
28athāśramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ
na cāpaśyata gāṃ tatra savatsāṃ kānanottame
29tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ
nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ
30jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ
yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃs tadā
31yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim
tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ
32evaṃ śaśāpa bhagavān vasūṃs tān munisattamaḥ
vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha
33śaptvā ca tān mahābhāgas tapasy eva mano dadhe
evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ
mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ
34athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ
śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ
35prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha
na lebhire ca tasmāt te prasādam ṛṣisattamāt
āpavāt puruṣavyāghra sarvadharmaviśāradāt
36uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ
anu saṃvatsarāc chāpamokṣaṃ vai samavāpsyatha
37ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati
dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā
38nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam
na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ
39bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ
pituḥ priyahite yuktaḥ strībhogān varjayiṣyati
evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ
40tato mām upajagmus te samastā vasavas tadā
ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ
jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi
41evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama
mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham
42ayaṃ śāpād ṛṣes tasya eka eva nṛpottama
dyau rājan mānuṣe loke ciraṃ vatsyati bhārata
43etad ākhyāya sā devī tatraivāntaradhīyata
ādāya ca kumāraṃ taṃ jagāmātha yathepsitam
44sa tu devavrato nāma gāṅgeya iti cābhavat
dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ
45śaṃtanuś cāpi śokārto jagāma svapuraṃ tataḥ
tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān
46mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ
yasyetihāso dyutimān mahābhāratam ucyate