Book 1 Chapter 92
1vaiśaṃpāyana uvāca
1tataḥ pratīpo rājā sa sarvabhūtahite rataḥ
niṣasāda samā bahvīr gaṅgātīragato japan
2tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī
uttīrya salilāt tasmāl lobhanīyatamākṛtiḥ
3adhīyānasya rājarṣer divyarūpā manasvinī
dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā
4pratīpas tu mahīpālas tām uvāca manasvinīm
karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam
5stry uvāca
5tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām
tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ
6pratīpa uvāca
6nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini
na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam
7stry uvāca
7nāśreyasy asmi nāgamyā na vaktavyā ca karhi cit
bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam
8pratīpa uvāca
8mayātivṛttam etat te yan māṃ codayasi priyam
anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ
9prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane
apatyānāṃ snuṣāṇāṃ ca bhīru viddhy etad āsanam
10savyataḥ kāminībhāgas tvayā sa ca vivarjitaḥ
tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane
11snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomy aham
snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā
12stry uvāca
12evam apy astu dharmajña saṃyujyeyaṃ sutena te
tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam
13pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam
guṇā na hi mayā śakyā vaktuṃ varṣaśatair api
kulasya ye vaḥ prasthitās tatsādhutvam anuttamam
14sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho
tat sarvam eva putras te na mīmāṃseta karhi cit
15evaṃ vasantī putre te vardhayiṣyāmy ahaṃ priyam
putraiḥ puṇyaiḥ priyaiś cāpi svargaṃ prāpsyati te sutaḥ
16vaiśaṃpāyana uvāca
16tathety uktvā tu sā rājaṃs tatraivāntaradhīyata
putrajanma pratīkṣaṃs tu sa rājā tad adhārayat
17etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ
tapas tepe sutasyārthe sabhāryaḥ kurunandana
18tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ
śāntasya jajñe saṃtānas tasmād āsīt sa śaṃtanuḥ
19saṃsmaraṃś cākṣayāṃl lokān vijitān svena karmaṇā
puṇyakarmakṛd evāsīc chaṃtanuḥ kurusattama
20pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt
purā māṃ strī samabhyāgāc chaṃtano bhūtaye tava
21tvām āvrajed yadi rahaḥ sā putra varavarṇinī
kāmayānābhirūpāḍhyā divyā strī putrakāmyayā
sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane
22yac ca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha
manniyogād bhajantīṃ tāṃ bhajethā ity uvāca tam
23evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā
sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha
24sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ
babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ
25sa mṛgān mahiṣāṃś caiva vinighnan rājasattamaḥ
gaṅgām anucacāraikaḥ siddhacāraṇasevitām
26sa kadā cin mahārāja dadarśa paramastriyam
jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam
27sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām
sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām
28tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā
pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ
29sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim
snehād āgatasauhārdā nātṛpyata vilāsinī
30tām uvāca tato rājā sāntvayañ ślakṣṇayā girā
devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ
31yakṣī vā pannagī vāpi mānuṣī vā sumadhyame
yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane
32etac chrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca
vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā
33uvāca caiva rājñaḥ sā hlādayantī mano girā
bhaviṣyāmi mahīpāla mahiṣī te vaśānugā
34yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham
na tad vārayitavyāsmi na vaktavyā tathāpriyam
35evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva
vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam
36tatheti rājñā sā tūktā tadā bharatasattama
praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam
37āsādya śaṃtanus tāṃ ca bubhuje kāmato vaśī
na praṣṭavyeti manvāno na sa tāṃ kiṃ cid ūcivān
38sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca
upacāreṇa ca rahas tutoṣa jagatīpatiḥ
39divyarūpā hi sā devī gaṅgā tripathagā nadī
mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī
40bhāgyopanatakāmasya bhāryevopasthitābhavat
śaṃtano rājasiṃhasya devarājasamadyuteḥ
41saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ
rājānaṃ ramayām āsa yathā reme tathaiva saḥ
42sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ
saṃvatsarān ṛtūn māsān na bubodha bahūn gatān
43ramamāṇas tayā sārdhaṃ yathākāmaṃ janeśvaraḥ
aṣṭāv ajanayat putrāṃs tasyām amaravarṇinaḥ
44jātaṃ jātaṃ ca sā putraṃ kṣipaty ambhasi bhārata
prīṇāmi tvāham ity uktvā gaṅgāsrotasy amajjayat
45tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā
na ca tāṃ kiṃ canovāca tyāgād bhīto mahīpatiḥ
46atha tām aṣṭame putre jāte prahasitām iva
uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ
47mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti
putraghni sumahat pāpaṃ mā prāpas tiṣṭha garhite
48stry uvāca
48putrakāma na te hanmi putraṃ putravatāṃ vara
jīrṇas tu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ
49ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā
devakāryārthasiddhyartham uṣiṭāhaṃ tvayā saha
50aṣṭeme vasavo devā mahābhāgā mahaujasaḥ
vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ
51teṣāṃ janayitā nānyas tvad ṛte bhuvi vidyate
madvidhā mānuṣī dhātrī na caivāstīha kā cana
52tasmāt tajjananīhetor mānuṣatvam upāgatā
janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ
53devānāṃ samayas tv eṣa vasūnāṃ saṃśruto mayā
jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti
54tat te śāpād vinirmuktā āpavasya mahātmanaḥ
svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam
55eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ
matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam