Book 1 Chapter 91
1vaiśaṃpāyana uvāca
1ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ
mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ
2so 'śvamedhasahasreṇa vājapeyaśatena ca
toṣayām āsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ
3tataḥ kadā cid brahmāṇam upāsāṃ cakrire surāḥ
tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ
4atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham
tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham
5tato 'bhavan suragaṇāḥ sahasāvāṅmukhās tadā
mahābhiṣas tu rājarṣir aśaṅko dṛṣṭavān nadīm
6apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ
uktaś ca jāto martyeṣu punar lokān avāpsyasi
7sa cintayitvā nṛpatir nṛpān sarvāṃs tapodhanān
pratīpaṃ rocayām āsa pitaraṃ bhūrivarcasam
8mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāc cyutaṃ nṛpam
tam eva manasādhyāyam upāvartat saridvarā
9sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ
dadarśa pathi gacchantī vasūn devān divaukasaḥ
10tathārūpāṃś ca tān dṛṣṭvā papraccha saritāṃ varā
kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām
11tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi
alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā
12vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam
saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā
13tena kopād vayaṃ śaptā yonau saṃbhavateti ha
na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā
14tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi
na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam
15ity uktā tān vasūn gaṅgā tathety uktvābravīd idam
martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati
16vasava ūcuḥ
16pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ
bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati
17gaṅgovāca
17mamāpy evaṃ mataṃ devā yathāvadata mānaghāḥ
priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpśitam
18vasava ūcuḥ
18jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi
yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage
19gaṅgovāca
19evam etat kariṣyāmi putras tasya vidhīyatām
nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha
20vasava ūcuḥ
20turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam
tena vīryeṇa putras te bhavitā tasya cepsitaḥ
21na saṃpatsyati martyeṣu punas tasya tu saṃtatiḥ
tasmād aputraḥ putras te bhaviṣyati sa vīryavān
22vaiśaṃpāyana uvāca
22evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha
jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā