Book 1 Chapter 90
1janamejaya uvāca
1śrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān
udārāś cāpi vaṃśe 'smin rājāno me pariśrutāḥ
2kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati
prīṇāty ato bhavān bhūyo vistareṇa bravītu me
3etām eva kathāṃ divyām ā prajāpatito manoḥ
teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet
4saddharmaguṇamāhātmyair abhivardhitam uttamam
viṣṭabhya lokāṃs trīn eṣāṃ yaśaḥ sphītam avasthitam
5guṇaprabhāvavīryaujaḥsattvotsāhavatām aham
na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām
6vaiśaṃpāyana uvāca
6śṛṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam
procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham
7dakṣasyāditiḥ
aditer vivasvān
vivasvato manuḥ
manor ilā
ilāyāḥ purūravāḥ
purūravasa āyuḥ
āyuṣo nahuṣaḥ
nahuṣasya yayātiḥ
8yayāter dve bhārye babhūvatuḥ
uśanaso duhitā devayānī vṛṣaparvaṇaś ca duhitā śarmiṣṭhā nāma
atrānuvaṃśo bhavati
9yaduṃ ca turvasuṃ caiva devayānī vyajāyata
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī
10tatra yador yādavāḥ
pūroḥ pauravāḥ
11pūror bhāryā kausalyā nāma
tasyām asya jajñe janamejayo nāma
yas trīn aśvamedhān ājahāra
viśvajitā ceṣṭvā vanaṃ praviveśa
12janamejayaḥ khalv anantāṃ nāmopayeme mādhavīm
tasyām asya jajñe prācinvān
yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt
tatas tasya prācinvatvam
13prācinvān khalv aśmakīm upayeme
tasyām asya jajñe saṃyātiḥ
14saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme
tasyām asya jajñe ahaṃpātiḥ
15ahaṃpātis tu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma
tasyām asya jajñe sārvabhaumaḥ
16sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma
tasyām asya jajñe jayatsenaḥ
17jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma
tasyām asya jajñe arācīnaḥ
18arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma
tasyām asya jajñe mahābhaumaḥ
19mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma
tasyām asya jajñe ayutanāyī
yaḥ puruṣamedhānām ayutam ānayat
tad asyāyutanāyitvam
20ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma
tasyām asya jajñe akrodhanaḥ
21akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme
tasyām asya jajñe devātithiḥ
22devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma
tasyām asya jajñe ṛcaḥ
23ṛcaḥ khalv āṅgeyīm upayeme sudevāṃ nāma
tasyāṃ putram ajanayad ṛkṣam
24ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma
tasyāṃ putraṃ matināraṃ nāmotpādayām āsa
25matināraḥ khalu sarasvatyāṃ dvādaśavārṣikaṃ satram ājahāra
26nivṛtte ca satre sarasvaty abhigamya taṃ bhartāraṃ varayām āsa
tasyāṃ putram ajanayat taṃsuṃ nāma
27atrānuvaṃśo bhavati
28taṃsuṃ sarasvatī putraṃ matinārād ajījanat
ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam
29ilinas tu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat
30duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme
tasyām asya jajñe bharataḥ
tatra ślokau bhavataḥ
31mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
32retodhāḥ putra unnayati naradeva yamakṣayāt
tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā
33tato 'sya bharatatvam
34bharataḥ khalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma
tasyām asya jajñe bhumanyuḥ
35bhumanyuḥ khalu dāśārhīm upayeme jayāṃ nāma
tasyām asya jajñe suhotraḥ
36suhotraḥ khalv ikṣvākukanyām upayeme suvarṇāṃ nāma
tasyām asya jajñe hastī
ya idaṃ hāstinapuraṃ māpayām āsa
etad asya hāstinapuratvam
37hastī khalu traigartīm upayeme yaśodharāṃ nāma
tasyām asya jajñe vikuṇṭhanaḥ
38vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevāṃ nāma
tasyām asya jajñe 'jamīḍhaḥ
39 ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndhāryāṃ vimalāyām ṛkṣāyi
pṛthak pṛthag vaṃśakarā nṛpatayaḥ
tatra vaṃśakaraḥ saṃvaraṇaḥ
40saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme
tasyām asya jajñe kuruḥ
41kuruḥ khalu dāśārhīm upayeme śubhāṅgīṃ nāma
tasyām asya jajñe viḍūrathaḥ
42viḍūrathas tu māgadhīm upayeme saṃpriyāṃ nāma
tasyām asya jajñe 'rugvān nāma
43arugvān khalu māgadhīm upayeme 'mṛtāṃ nāma
tasyām asya jajñe parikṣit
44parikṣit khalu bāhudām upayeme suyaśāṃ nāma
tasyām asya jajñe bhīmasenaḥ
45bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṃ nāma
tasyām asya jajñe paryaśravāḥ
yam āhuḥ pratīpaṃ nāma
46pratīpaḥ khalu śaibyām upayeme sunandāṃ nāma
tasyāṃ putrān utpādayām āsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti
47devāpiḥ khalu bāla evāraṇyaṃ praviveśa
śaṃtanus tu mahīpālo 'bhavat
atrānuvaṃśo bhavati
48yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute
punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ viduḥ
49tad asya śaṃtanutvam
50śaṃtanuḥ khalu gaṅgāṃ bhāgīrathīm upayeme
tasyām asya jajñe devavrataḥ
yam āhur bhīṣma iti
51bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram
yām āhur gandhakālīti
52tasyāṃ kānīno garbhaḥ parāśarād dvaipāyanaḥ
tasyām eva śaṃtanor dvau putrau babhūvatuḥ
citrāṅgado vicitravīryaś ca
53tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ
vicitravīryas tu rājā samabhavat
54vicitravīryaḥ khalu kausalyātmaje 'mbikāmbālike kāśirājaduhitarāv upayeme
55vicitravīryas tv anapatya eva videhatvaṃ prāptaḥ
56tataḥ satyavatī cintayām āsa
dauḥṣanto vaṃśa ucchidyate iti
57sā dvaipāyanam ṛṣiṃ cintayām āsa
58sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti
59sā tam uvāca
bhrātā tavānapatya eva svaryāto vicitravīryaḥ
sādhv apatyaṃ tasyotpādayeti
60 sa param ity uktvā trīn putrān utpādayām āsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti
61 tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānād dvaipāyanasya
62 teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvur duryodhano duḥśāsano vikarṇaś citrasei
63pāṇḍos tu dve bhārye babhūvatuḥ kuntī mādrī cety ubhe strīratne
64atha pāṇḍur mṛgayāṃ caran maithunagatam ṛṣim apaśyan mṛgyāṃ vartamānam
tathaivāplutam anāsāditakāmarasam atṛptaṃ bāṇenābhijaghāna
65sa bāṇaviddha uvāca pāṇḍum
caratā dharmam imaṃ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso 'bhihatas tasmāt tvam apy etām avasthām āsādyāni
66sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye
67vākyaṃ covāca
svacāpalyād idaṃ prāptavān aham
śṛṇomi ca nānapatyasya lokā santīti
68sā tvaṃ madarthe putrān utpādayeti kuntīm uvāca
69 sā tatra putrān utpādayām āsa dharmād yudhiṣṭhiraṃ mārutād bhīmasenaṃ śakrād arjunam iti
70sa tāṃ hṛṣṭarūpaḥ pāṇḍur uvāca
iyaṃ te sapatnyanapatyā
sādhv asyām apatyam utpādyatām iti
71sa evam astv ity uktaḥ kuntyā
72tato mādryām aśvibhyāṃ nakulasahadevāv utpāditau
73mādrīṃ khalv alaṃkṛtāṃ dṛṣṭvā pāṇḍur bhāvaṃ cakre
74sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ
75tatrainaṃ citāsthaṃ mādrī samanvāruroha
76uvāca kuntīm
yamayor āryayāpramattayā bhavitavyam iti
77 tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ
78tatrāpi jatugṛhe dagdhuṃ samārabdhā na śakitā viduramantritena
79tataś ca hiḍimbam antarā hatvā ekacakrāṃ gatāḥ
80 tasyām apy ekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaram abhigatāḥ
81tasmād draupadīṃ bhāryām avindan svaviṣayaṃ cājagmuḥ kuśalinaḥ
82putrāṃś cotpādayām āsuḥ
prativindhyaṃ yudhiṣṭhiraḥ
sutasomaṃ vṛkodaraḥ
śrutakīrtim arjunaḥ
śatānīkaṃ nakulaḥ
śrutakarmāṇaṃ sahadeva iti
83yudhiṣṭhiras tu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe
tasyāṃ putraṃ janayām āsa yaudheyaṃ nāma
84bhīmaseno 'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām
tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa
85 arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryām udavahat
tasyāṃ putram abhimanyuṃ nāma janayām āsa
86nakulas tu caidyāṃ kareṇuvatīṃ nāma bhāryām udavahat
tasyāṃ putraṃ niramitraṃ nāmājanayat
87sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme
tasyāṃ putram ajanayat suhotraṃ nāma
88 bhīmasenas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayām āsa
89ity ete ekādaśa pāṇḍavānāṃ putrāḥ
90virāṭasya duhitaram uttarāṃ nāmābhimanyur upayeme
tasyām asya parāsur garbho 'jāyata
91tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya
ṣāṇmāsikaṃ garbham aham enaṃ jīvayiṣyāmīti
92saṃjīvayitvā cainam uvāca
parikṣīṇe kule jāto bhavatv ayaṃ parikṣin nāmeti
93parikṣit tu khalu mādravatīṃ nāmopayeme
tasyām asya janamejayaḥ
94janamejayāt tu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuś ca
95śatānīkas tu khalu vaidehīm upayeme
tasyām asya jajñe putro 'śvamedhadattaḥ
96ity eṣa pūror vaṃśas tu pāṇḍavānāṃ ca kīrtitaḥ
pūror vaṃśam imaṃ śrutvā sarvapāpaiḥ pramucyate