Book 1 Chapter 89
1janamejaya uvāca
1bhagavañ śrotum icchāmi pūror vaṃśakarān nṛpān
yadvīryā yādṛśāś caiva yāvanto yatparākramāḥ
2na hy asmiñ śīlahīno vā nirvīryo vā narādhipaḥ
prajāvirahito vāpi bhūtapūrvaḥ kadā cana
3teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām
caritaṃ śrotum icchāmi vistareṇa tapodhana
4vaiśaṃpāyana uvāca
4hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi
pūror vaṃśadharān vīrāñ śakrapratimatejasaḥ
5pravīreśvararaudrāśvās trayaḥ putrā mahārathāḥ
pūroḥ pauṣṭyām ajāyanta pravīras tatra vaṃśakṛt
6manasyur abhavat tasmāc chūraḥ śyenīsutaḥ prabhuḥ
pṛthivyāś caturantāyā goptā rājīvalocanaḥ
7subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ
manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ
8raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ
yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ
sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
9ṛcepur atha kakṣepuḥ kṛkaṇepuś ca vīryavān
sthaṇḍilepur vanepuś ca sthalepuś ca mahārathaḥ
10tejepur balavān dhīmān satyepuś cendravikramaḥ
dharmepuḥ saṃnatepuś ca daśamo devavikramaḥ
anādhṛṣṭisutās tāta rājasūyāśvamedhinaḥ
11matināras tato rājā vidvāṃś carceputo 'bhavat
matinārasutā rājaṃś catvāro 'mitavikramāḥ
taṃsur mahān atiratho druhyuś cāpratimadyutiḥ
12teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan
ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām
13ilinaṃ tu sutaṃ taṃsur janayām āsa vīryavān
so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ
14rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃs tataḥ
ilino janayām āsa duḥṣantaprabhṛtīn nṛpa
15duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasum eva ca
teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya
16duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ
tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ
17bharatas tisṛṣu strīṣu nava putrān ajījanat
nābhyanandanta tān rājā nānurūpā mamety uta
18tato mahadbhiḥ kratubhir ījāno bharatas tadā
lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata
19tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ
bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat
20tatas tasya mahīndrasya vitathaḥ putrako 'bhavat
tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ
21suhotraś ca suhotā ca suhaviḥ suyajus tathā
puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ
22teṣāṃ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām
rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ
23suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām
24mamajjeva mahī tasya bhūribhārāvapīḍitā
hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam
25suhotre rājani tadā dharmataḥ śāsati prajāḥ
caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ
pravṛddhajanasasyā ca sahadevā vyarocata
26aikṣvākī janayām āsa suhotrāt pṛthivīpateḥ
ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata
27ajamīḍho varas teṣāṃ tasmin vaṃśaḥ pratiṣṭhitaḥ
ṣaṭ putrān so 'py ajanayat tisṛṣu strīṣu bhārata
28ṛkṣaṃ dhūminy atho nīlī duḥṣantaparameṣṭhinau
keśiny ajanayaj jahnum ubhau ca janarūpiṇau
29tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ
anvayāḥ kuśikā rājañ jahnor amitatejasaḥ
30janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam
ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakaras tava
31ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām
saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ
32vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhais tathā
kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiś ca samāhatam
abhyaghnan bhāratāṃś caiva sapatnānāṃ balāni ca
33cālayan vasudhāṃ caiva balena caturaṅgiṇā
abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm
akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat
34tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ
rājā saṃvaraṇas tasmāt palāyata mahābhayāt
35sindhor nadasya mahato nikuñje nyavasat tadā
nadīviṣayaparyante parvatasya samīpataḥ
tatrāvasan bahūn kālān bhāratā durgamāśritāḥ
36teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān
athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ
37tam āgataṃ prayatnena pratyudgamyābhivādya ca
arghyam abhyāharaṃs tasmai te sarve bhāratās tadā
nivedya sarvam ṛṣaye satkāreṇa suvarcase
38taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā
purohito bhavān no 'stu rājyāya prayatāmahe
om ity evaṃ vasiṣṭho 'pi bhāratān pratyapadyata
39athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam
viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam
40bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam
punar balibhṛtaś caiva cakre sarvamahīkṣitaḥ
41tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ
ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ
42tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum
rājatve taṃ prajāḥ sarvā dharmajña iti vavrire
43tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam
kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ
44aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim
janamejayaṃ ca vikhyātaṃ putrāṃś cāsyānuśuśrumaḥ
pañcaitān vāhinī putrān vyajāyata manasvinī
45abhiṣvataḥ parikṣit tu śabalāśvaś ca vīryavān
abhirājo virājaś ca śalmalaś ca mahābalaḥ
46uccaiḥśravā bhadrakāro jitāriś cāṣṭamaḥ smṛtaḥ
eteṣām anvavāye tu khyātās te karmajair guṇaiḥ
47janamejayādayaḥ sapta tathaivānye mahābalāḥ
parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ
48kakṣasenograsenau ca citrasenaś ca vīryavān
indrasenaḥ suṣeṇaś ca bhīmasenaś ca nāmataḥ
49janamejayasya tanayā bhuvi khyātā mahābalāḥ
dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca
50niṣadhaś ca mahātejās tathā jāmbūnado balī
kuṇḍodaraḥ padātiś ca vasātiś cāṣṭamaḥ smṛtaḥ
sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ
51dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ
hastī vitarkaḥ krāthaś ca kuṇḍalaś cāpi pañcamaḥ
haviḥśravās tathendrābhaḥ sumanyuś cāparājitaḥ
52pratīpasya trayaḥ putrā jajñire bharatarṣabha
devāpiḥ śaṃtanuś caiva bāhlīkaś ca mahārathaḥ
53devāpis tu pravavrāja teṣāṃ dharmaparīpsayā
śaṃtanuś ca mahīṃ lebhe bāhlīkaś ca mahārathaḥ
54bharatasyānvaye jātāḥ sattvavanto mahārathāḥ
devarṣikalpā nṛpate bahavo rājasattamāḥ
55evaṃvidhāś cāpy apare devakalpā mahārathāḥ
jātā manor anvavāye ailavaṃśavivardhanāḥ