Book 1 Chapter 87
1aṣṭaka uvāca
1kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām
ubhayor dhāvato rājan sūryācandramasor iva
2yayātir uvāca
2aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ
grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gataḥ
3aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret
tapyeta yadi tat kṛtvā caret so 'nyat tatas tapaḥ
4yad vai nṛśaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ
asvo 'py anīśaś ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam
5aṣṭaka uvāca
5kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ
kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārthivaṃ sthānam asti
6yayātir uvāca
6 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ
uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ
7satāṃ sakāśe tu vṛtaḥ prapātas; te saṃgatā guṇavantaś ca sarve
śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra
8aṣṭaka uvāca
8pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra
yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
9yayātir uvāca
9yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiś ca
tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendrasiṃha
10aṣṭaka uvāca
10tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi
yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha
11yayātir uvāca
11nāsmadvidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya
yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra
12nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīrapatnī
so 'haṃ yadaivākṛtapūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu
13pratardana uvāca
13pṛcchāmi tvāṃ spṛhaṇīyarūpa; pratardano 'haṃ yadi me santi lokāḥ
yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
14yayātir uvāca
14santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni
madhucyuto ghṛtapṛktā viśokās; te nāntavantaḥ pratipālayanti
15pratardana uvāca
15tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu
yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamohaḥ
16yayātir uvāca
16na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san
daivādeśād āpadaṃ prāpya vidvāṃś; caren nṛśaṃsaṃ na hi jātu rājā
17dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ
na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha
18kuryām apūrvaṃ na kṛtaṃ yad anyair; vivitsamānaḥ kim u tatra sādhu
bruvāṇam evaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasumanābravīt tam