Book 1 Chapter 85
1aṣṭaka uvāca
1yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadyaḥ
2yayātir uvāca
2jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi
tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃghāḥ
3aṣṭaka uvāca
3kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram
kiṃviśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me
4yayātir uvāca
4imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve
te kaṅkagomāyubalāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti
5tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma
ākhyātaṃ te pārthiva sarvam etad; bhūyaś cedānīṃ vada kiṃ te vadāmi
6aṣṭaka uvāca
6 yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ
kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ śṛṇomi
7yayātir uvāca
7ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti
imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān
8ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi
tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
9aṣṭaka uvāca
9yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
kathaṃ bhavanti katham ābhavanti; kathaṃbhūtā garbhabhūtā bhavanti
10yayātir uvāca
10asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam
sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra
11vanaspatīṃś cauṣadhīś cāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam
catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃbhūtā garbhabhūtā bhavanti
12aṣṭaka uvāca
12anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti
āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi
13śarīradehādisamucchrayaṃ ca; cakṣuḥśrotre labhate kena saṃjñām
etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve
14yayātir uvāca
14vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam
sa tatra tanmātrakṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham
15sa jāyamāno vigṛhītagātraḥ; ṣaḍjñānaniṣṭhāyatano manuṣyaḥ
sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca
16ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam
ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre
17aṣṭaka uvāca
17yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā
abhāvabhūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt
18yayātir uvāca
18hitvā so 'sūn suptavan niṣṭanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca
anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha
19puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti
kīṭāḥ pataṃgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva
20catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathābhūtā garbhabhūtā bhavanti
ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha
21aṣṭaka uvāca
21 kiṃ svit kṛtvā labhate tāta lokān; martyaḥ śreṣṭhāṃs tapasā vidyayā vā
tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvac; chubhāṃl lokān yena gacchet krameṇa
22yayātir uvāca
22tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabhūtānukampā
naśyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ
23adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti
24catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni
mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
25na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt
santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante
26iti dadyād iti yajed ity adhīyīta me vratam
ity asminn abhayāny āhus tāni varjyāni nityaśaḥ
27yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam
tan niḥśreyas taijasaṃ rūpam etya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha