Book 1 Chapter 81
1vaiśaṃpāyana uvāca
1evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam
rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ
2uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ
phalamūlāśano dānto yathā svargam ito gataḥ
3sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham
kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ
4nipatan pracyutaḥ svargād aprāpto medinītalam
sthita āsīd antarikṣe sa tadeti śrutaṃ mayā
5tata eva punaś cāpi gataḥ svargam iti śrutiḥ
rājñā vasumatā sārdham aṣṭakena ca vīryavān
pratardanena śibinā sametya kila saṃsadi
6janamejaya uvāca
6karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ
sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
7devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ
vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ
8tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ
caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ
9vaiśaṃpāyana uvāca
9hanta te kathayiṣyāmi yayāter uttarāṃ kathām
divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm
10yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam
rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā
11anteṣu sa vinikṣipya putrān yadupurogamān
phalamūlāśano rājā vane saṃnyavasac ciram
12saṃśitātmā jitakrodhas tarpayan pitṛdevatāḥ
agnīṃś ca vidhivaj juhvan vānaprasthavidhānataḥ
13atithīn pūjayām āsa vanyena haviṣā vibhuḥ
śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ
14pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ
abbhakṣaḥ śaradas triṃśad āsīn niyatavāṅmanāḥ
15tataś ca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ
pañcāgnimadhye ca tapas tepe saṃvatsaraṃ nṛpaḥ
16ekapādasthitaś cāsīt ṣaṇ māsān anilāśanaḥ
puṇyakīrtis tataḥ svargaṃ jagāmāvṛtya rodasī