Book 1 Chapter 80
1vaiśaṃpāyana uvāca
1pauraveṇātha vayasā yayātir nahuṣātmajaḥ
prītiyukto nṛpaśreṣṭhaś cacāra viṣayān priyān
2yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham
dharmāviruddhān rājendro yathārhati sa eva hi
3devān atarpayad yajñaiḥ śrāddhais tadvat pitṝn api
dīnān anugrahair iṣṭaiḥ kāmaiś ca dvijasattamān
4atithīn annapānaiś ca viśaś ca paripālanaiḥ
ānṛśaṃsyena śūdrāṃś ca dasyūn saṃnigraheṇa ca
5dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan
yayātiḥ pālayām āsa sākṣād indra ivāparaḥ
6sa rājā siṃhavikrānto yuvā viṣayagocaraḥ
avirodhena dharmasya cacāra sukham uttamam
7sa saṃprāpya śubhān kāmāṃs tṛptaḥ khinnaś ca pārthivaḥ
kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ
8parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāś ca vīryavān
pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha
9yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama
sevitā viṣayāḥ putra yauvanena mayā tava
10pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam
rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ
11pratipede jarāṃ rājā yayātir nāhuṣas tadā
yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ
12abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam
brāhmaṇapramukhā varṇā idaṃ vacanam abruvan
13kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho
jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi
14yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ
śarmiṣṭhāyāḥ suto druhyus tato 'nuḥ pūrur eva ca
15kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati
etat saṃbodhayāmas tvāṃ dharmaṃ tvam anupālaya
16yayātir uvāca
16brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ
jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃ cana
17mama jyeṣṭhena yadunā niyogo nānupālitaḥ
pratikūlaḥ pitur yaś ca na sa putraḥ satāṃ mataḥ
18mātāpitror vacanakṛd dhitaḥ pathyaś ca yaḥ sutaḥ
sa putraḥ putravad yaś ca vartate pitṛmātṛṣu
19yadunāham avajñātas tathā turvasunāpi ca
druhyunā cānunā caiva mayy avajñā kṛtā bhṛśam
20pūruṇā me kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ
kanīyān mama dāyādo jarā yena dhṛtā mama
mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā
21śukreṇa ca varo dattaḥ kāvyenośanasā svayam
putro yas tvānuvarteta sa rājā pṛthivīpatiḥ
bhavato 'nunayāmy evaṃ pūrū rājye 'bhiṣicyatām
22prakṛtaya ūcuḥ
22yaḥ putro guṇasaṃpanno mātāpitror hitaḥ sadā
sarvam arhati kalyāṇaṃ kanīyān api sa prabho
23arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava
varadānena śukrasya na śakyaṃ vaktum uttaram
24vaiśaṃpāyana uvāca
24paurajānapadais tuṣṭair ity ukto nāhuṣas tadā
abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam
25dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ
purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha
26yados tu yādavā jātās turvasor yavanāḥ sutāḥ
druhyor api sutā bhojā anos tu mlecchajātayaḥ
27pūros tu pauravo vaṃśo yatra jāto 'si pārthiva
idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī