Book 1 Chapter 79
1vaiśaṃpāyana uvāca
1jarāṃ prāpya yayātis tu svapuraṃ prāpya caiva ha
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ity abravīd vacaḥ
2jarā valī ca māṃ tāta palitāni ca paryaguḥ
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane
3tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha
yauvanena tvadīyena careyaṃ viṣayān aham
4pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham
dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha
5yadur uvāca
5sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ
valīsaṃtatagātraś ca durdarśo durbalaḥ kṛśaḥ
6aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ
sahopajīvibhiś caiva tāṃ jarāṃ nābhikāmaye
7yayātir uvāca
7yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmād arājyabhāk tāta prajā te vai bhaviṣyati
8turvaso pratipadyasva pāpmānaṃ jarayā saha
yauvanena careyaṃ vai viṣayāṃs tava putraka
9pūrṇe varṣasahasre tu punar dāsyāmi yauvanam
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
10turvasur uvāca
10na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm
balarūpāntakaraṇīṃ buddhiprāṇavināśinīm
11yayātir uvāca
11yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmāt prajā samucchedaṃ turvaso tava yāsyati
12saṃkīrṇācāradharmeṣu pratilomacareṣu ca
piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi
13gurudāraprasakteṣu tiryagyonigateṣu ca
paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi
14vaiśaṃpāyana uvāca
14evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ
śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt
15druhyo tvaṃ pratipadyasva varṇarūpavināśinīm
jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca
16pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha
17druhyur uvāca
17na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam
vāgbhaṅgaś cāsya bhavati taj jarāṃ nābhikāmaye
18yayātir uvāca
18yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmād druhyo priyaḥ kāmo na te saṃpatsyate kva cit
19uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati
arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ
20ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha
ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te
21anur uvāca
21jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā
na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye
22yayātir uvāca
22yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
jarādoṣas tvayokto 'yaṃ tasmāt tvaṃ pratipatsyase
23prajāś ca yauvanaprāptā vinaśiṣyanty ano tava
agnipraskandanaparas tvaṃ cāpy evaṃ bhaviṣyasi
24pūro tvaṃ me priyaḥ putras tvaṃ varīyān bhaviṣyasi
jarā valī ca me tāta palitāni ca paryaguḥ
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane
25pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha
kaṃ cit kālaṃ careyaṃ vai viṣayān vayasā tava
26pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
27vaiśaṃpāyana uvāca
27evam uktaḥ pratyuvāca pūruḥ pitaram añjasā
yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ
28pratipatsyāmi te rājan pāpmānaṃ jarayā saha
gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān
29jarayāhaṃ praticchanno vayorūpadharas tava
yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām
30yayātir uvāca
30pūro prīto 'smi te vatsa prītaś cedaṃ dadāmi te
sarvakāmasamṛddhā te prajā rājye bhaviṣyati