Book 1 Chapter 77
1vaiśaṃpāyana uvāca
1yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham
praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat
2devayānyāś cānumate tāṃ sutāṃ vṛṣaparvaṇaḥ
aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat
3vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm
vāsobhir annapānaiś ca saṃvibhajya susatkṛtām
4devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ
vijahāra bahūn abdān devavan mudito bhṛśam
5ṛtukāle tu saṃprāpte devayānī varāṅganā
lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata
6gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī
dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat
7ṛtukālaś ca saṃprāpto na ca me 'sti patir vṛtaḥ
kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet
8devayānī prajātāsau vṛthāhaṃ prāptayauvanā
yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam
9rājñā putraphalaṃ deyam iti me niścitā matiḥ
apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ
10atha niṣkramya rājāsau tasmin kāle yadṛcchayā
aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ
11tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī
pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt
12somasyendrasya viṣṇor vā yamasya varuṇasya vā
tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati
13rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā
sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa
14yayātir uvāca
14vedmi tvāṃ śīlasaṃpannāṃ daityakanyām aninditām
rūpe ca te na paśyāmi sūcyagram api ninditam
15abravīd uśanā kāvyo devayānīṃ yadāvaham
neyam āhvayitavyā te śayane vārṣaparvaṇī
16śarmiṣṭhovāca
16na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle
prāṇātyaye sarvadhanāpahāre; pañcānṛtāny āhur apātakāni
17pṛṣṭaṃ tu sākṣye pravadantam anyathā; vadanti mithyopahitaṃ narendra
ekārthatāyāṃ tu samāhitāyāṃ; mithyā vadantam anṛtaṃ hinasti
18yayātir uvāca
18rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan
arthakṛcchram api prāpya na mithyā kartum utsahe
19śarmiṣṭhovāca
19samāv etau matau rājan patiḥ sakhyāś ca yaḥ patiḥ
samaṃ vivāham ity āhuḥ sakhyā me 'si patir vṛtaḥ
20yayātir uvāca
20dātavyaṃ yācamānebhya iti me vratam āhitam
tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te
21śarmiṣṭhovāca
21adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya
tvatto 'patyavatī loke careyaṃ dharmam uttamam
22traya evādhanā rājan bhāryā dāsas tathā sutaḥ
yat te samadhigacchanti yasya te tasya tad dhanam
23devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī
sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām
24vaiśaṃpāyana uvāca
24evam uktas tu rājā sa tathyam ity eva jajñivān
pūjayām āsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat
25samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca
anyonyam abhisaṃpūjya jagmatus tau yathāgatam
26tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī
lebhe garbhaṃ prathamatas tasmān nṛpatisattamāt
27prajajñe ca tataḥ kāle rājan rājīvalocanā
kumāraṃ devagarbhābhaṃ rājīvanibhalocanam