Book 1 Chapter 75
1vaiśaṃpāyana uvāca
1tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha
vṛṣaparvāṇam āsīnam ity uvācāvicārayan
2nādharmaś carito rājan sadyaḥ phalati gaur iva
putreṣu vā naptṛṣu vā na ced ātmani paśyati
phalaty eva dhruvaṃ pāpaṃ gurubhuktam ivodare
3yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā
apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam
4vadhād anarhatas tasya vadhāc ca duhitur mama
vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam
sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha
5aho mām abhijānāsi daitya mithyāpralāpinam
yathemam ātmano doṣaṃ na niyacchasy upekṣase
6vṛṣaparvovāca
6nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava
tvayi dharmaś ca satyaṃ ca tat prasīdatu no bhavān
7yady asmān apahāya tvam ito gacchasi bhārgava
samudraṃ saṃpravekṣyāmo nānyad asti parāyaṇam
8śukra uvāca
8samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ
duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me
9prasādyatāṃ devayānī jīvitaṃ hy atra me sthitam
yogakṣemakaras te 'ham indrasyeva bṛhaspatiḥ
10vṛṣaparvovāca
10yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava
bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ
11śukra uvāca
11yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura
tasyeśvaro 'smi yadi te devayānī prasādyatām
12devayāny uvāca
12yadi tvam īśvaras tāta rājño vittasya bhārgava
nābhijānāmi tat te 'haṃ rājā tu vadatu svayam
13vṛṣaparvovāca
13yaṃ kāmam abhikāmāsi devayāni śucismite
tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham
14devayāny uvāca
14dāsīṃ kanyāsahasreṇa śarmiṣṭhām abhikāmaye
anu māṃ tatra gacchet sā yatra dāsyati me pitā
15vṛṣaparvovāca
15uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya
yaṃ ca kāmayate kāmaṃ devayānī karotu tam
16vaiśaṃpāyana uvāca
16tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt
uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha
17tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ
sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe
18śarmiṣṭhovāca
18sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam
mā tv evāpagamac chukro devayānī ca matkṛte
19vaiśaṃpāyana uvāca
19tataḥ kanyāsahasreṇa vṛtā śibikayā tadā
pitur niyogāt tvaritā niścakrāma purottamāt
20śarmiṣṭhovāca
20ahaṃ kanyāsahasreṇa dāsī te paricārikā
anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā
21devayāny uvāca
21stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ
stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi
22śarmiṣṭhovāca
22yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet
atas tvām anuyāsyāmi yatra dāsyati te pitā
23vaiśaṃpāyana uvāca
23pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ
devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt
24praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama
amoghaṃ tava vijñānam asti vidyābalaṃ ca te
25evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ
praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ